शिरोवेदना

‘’’शिरोवेदना’’’ (Headache) कश्चन रोगः । मस्तिष्के विद्यमाना वेदना । कपालस्य (मस्तिष्कस्य)अन्तर्भागे बहिर्भागेच विद्यामानाः रक्तनालाः , पटलाः , मांसखण्डाः च वेदनां मनसे सूचयन्ती (संवेदयन्ति)। कपालस्य अन्तर्भागे बहिर्भागेच विद्यामानाः रक्तनालाः यदि आभोगायन्ते तर्हि शिरोवेदनायाति ।

शिरोवेदना
शिरोवेदना

शिरोवेदनायाः कारणानि

  • मस्तिष्के ग्रन्थयः वर्धमानाः भवन्ति चेत् अन्तः वेदनाम् उत्पादयन्ति । एतदपि शिरोवेदनायाः मुख्यं कारणं भवति ।
  • मस्तिष्कस्य विविधेभ्यः भागेभ्यः निपिडा यदा भवति तदा शिरोवेदना आयाति ।
  • ज्वरे , अपस्माररोगे, मद्यसेवने च शिरोवेदना आयाति ।
  • पञ्चेन्द्रियेषु कस्यापि एकस्य व्रणादिकं भवति चेदपि शिरोवेदना आयाति ।
  • शरीरे अव्यवस्थायाः कारणेन ज्वरपीडितः सन्, ज्वरविषः रक्ते मिलित्वा रक्तनालाः स्पाययन्ति । अनेन कारणेन शिरोवेदना आयाति ।
  • मलबद्धतायाः कारणेन अन्त्रे विषः प्रविश्य रक्ते मिश्रितोभूत्वा शिरोवेदना आयाति ।
  • मूत्रधातोः आधिक्येन रक्ते धातुः मिश्रितोभूत्वा शिरोवेदना आयाति ।
  • गुराणिकग्रन्थेः रसाभावात् शिरोवेदना आयाति ।
  • रक्ते शर्करांशप्रमणस्य न्यूनता भवति चेत् शिरोवेदना आयाति । भोजनोत्तरम् अधिकतया शिरोवेदना आयाति ।
  • मनोद्वेगः , चिन्ता, भयादिकं यदि भवन्ति तदा शिरोवेदना आयाति ।
  • मानसिकास्वस्थः चेत् शिरोवेदना आयाति ।
  • दृष्टिदोषाता शिरोवेदना आयाति ।

उपायाः औषधानिच

  • शिरोवेदना आयाति चेत् विश्रान्तिः स्वीकर्तव्या ।
  • स्नानकरणेन शिरोवेदना अपगच्छति ।
  • वैद्यस्य मार्गदर्शनं प्राप्तव्यम् ।

योगचिकित्सा

उक्तानां योगासनानां करणेन रक्तसञ्चारः सरलतया भवति । तेन शिरोवेदना अपगच्छति । शिरोवेदनायाः उपशमनार्थं योगशास्त्रे कानिचन आसनानि उक्तानि । तानि एतानि भवन्ति,
शिरशासनम्
सर्वाङ्गसनम्
हलासनम्
शवासनम्
वज्रासनम्

बाह्यानुबन्धः

Tags:

शिरोवेदना याः कारणानिशिरोवेदना उपायाः औषधानिचशिरोवेदना योगचिकित्साशिरोवेदना बाह्यानुबन्धःशिरोवेदना

🔥 Trending searches on Wiki संस्कृतम्:

बर्केलियमबादरायणःकलिङ्गद्वीपःसिन्धूनदीमाइक्रोसाफ्ट्मलावीबार्बर मेक्लिन्टाक्विदुरः२४ दिसम्बरतेकडी१०५७२७ मार्चवेरोनायो मामजमनादिं च...चाणक्यःऐडहोनवम्बर १७गृहस्थाश्रमःराजेन्द्र सिंहनिरुक्तम्शिल्पविद्याउत्तररामचरितम्मम्मटःदक्षिण डकोटामोजम्बीकअल्बर्ट् ऐन्स्टैन्सूर्यःहिन्दूधर्मःअध्यापकःश्रीगङ्गानगरम्आफ्रिकाखण्डः१८०३१२ मईजून १८भासनाटकचक्रम्यमुनानदी११ जनवरीपतञ्जलिस्य योगकर्मनियमाःजन्तवःवाद्ययन्त्राणिअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याप्राणःप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)थामस् एडिसन्रामानुजाचार्यःपाशायीभाषाःसङ्गणकम्४६८जयपुरम्बर्गमएस्पेरान्तोजे साई दीपकमाडिसन्सरस्वतीनदी२३ मईकालीभट्ट मथुरानाथशास्त्री३६अभयं सत्त्वसंशुद्धिः...अप्रैल १७हंसः६ फरवरीमीराबाईस्वप्नवासवदत्तम्हनुमान् चालीसा१७४६१२२६🡆 More