शाकानि

वयम् अस्माकं जीवने प्रतिदिनं कस्यचित् एकस्य वा शाकस्य उपयोगं कुर्मः एव । वस्तुतः तानि शाकानि त्रिविधानि भवन्ति । तानि च -

शाकानि
शाकानि
    शाकानि (यानि भूमेः उपरि वर्धन्ते सस्यानां फलत्वेन)
    कन्दमूलानि (यानि भूमेः अधः वर्धन्ते सस्यानां फलत्वेन मूलत्वेन वा) (सस्यानां मूलत्वेन यत् वर्धते तत् मूलम् इति, फलत्वेन यत् वर्धते तत् कन्दः इति च उच्यते)
    हरितकानि (यानि भूमेः उपरि वर्धन्ते, शाकत्वेन च उपयुज्यन्ते तानि सस्यानि)

एतैः शाकैः क्वथितं, व्यञ्जनं, भर्ज्यम्, उपसेचनं, ताक्रम्, तेमनं, दाधिकम् इत्यादिकं निर्मीयते ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१३०४लन्डन्०७. ज्ञानविज्ञानयोगः१२११फरवरी १२बेरिलियम्कदलीफलम्कैवल्य-उपनिषत्अद्वैतसिद्धिःमगधःमलागाभौतिकशास्त्रम्दक्षिणभारतहिन्दीप्रचारसभानवम्बर १७११५५नेपोलियन बोनापार्टअसहकारान्दोलनम्क्रीडा१२२०लिक्टनस्टैन१७ दिसम्बरईश्वरःवृकःवाल्मीकिःधर्मःकात्यायन५९३ओट्टो वॉन बिस्मार्ककालिदासबुद्धजयन्ती१००आग्नेयजम्बुद्वीपःअद्वैतवेदान्तःजार्ज १शिवराज सिंह चौहानहिन्द-यूरोपीयभाषाःभरद्वाजमहर्षिःराजविद्या राजगुह्यं...वसुदेवःकालिदासःभारतम्देहली१८७३अशोकःचन्दनम्मनोहर श्याम जोशीमार्च ३०ब्रह्मयज्ञःस्वदेशीगोकुरासस्यम्माघःनाहं वेदैर्न तपसा...संस्कृतविकिपीडियामार्कण्डेयपुराणम्भक्तिःसचिन तेण्डुलकरफलानिपृथ्वीप्रथम कुमारगुप्तः४५३इण्डोनेशियाक्२६ अप्रैलउत्तराभाद्रायूरोपखण्डः🡆 More