ताक्रम्

तक्रेण निर्मितं ताक्रम् इति उच्यते । एतत् ताक्रं सामान्यतया पत्रैः निर्मीयते । अतः एतत् ताक्रम् अपि सस्यजन्यः आहारपदार्थः । पत्राणि विहाय शुण्ठ्या, आम्रशुण्ठ्या, पलाण्डुना, लशुनेन चापि ताक्रं निर्मातुं शक्यते । दक्षिणभारते तु इदं ताक्रम् अत्यन्तं जनप्रियम् अस्ति । एतत् ताक्रम् अन्नेन सह क्वथितम् इव अपि सेव्यते । कदाचित् एवमेव पातुम् अपि शक्यते । अमृतलता, काकमाची, ब्राह्मी, नागवल्लीपत्रम् इत्यादीनि पत्राणि ताक्रार्थम् उपयुज्यते ।

ताक्रस्य निर्माणम्

अस्य ताक्रस्य निर्माणम अपि अत्यन्तं सुलभम् । पत्राणि (अन्यः कोऽपि कन्दः वा) सम्यक् प्रक्षाल्य हरिन्मरीचिकां, मरीचं वा योजयित्वा पेषणीयानि । पेषणावसरे अपेक्षितं चेत् नारिकेलम् अपि योजयितुं शक्यते । तदनन्तरं तत्र आम्लं तक्रं लवणं चापि योजनीयम् । अपेक्षिता चेत् किञ्चित् प्रमाणेन शर्कराम् अपि योजयितुं शक्यते । अन्ते जीरिका-सर्षप-युक्तं व्याघरणं करणीयम् ।

Tags:

अमृतलताआम्रशुण्ठीआहारःकाकमाचीनागवल्लीपत्रम्पलाण्डुःब्राह्मीलशुनम्शुण्ठी

🔥 Trending searches on Wiki संस्कृतम्:

२४ अप्रैल१३१५देवगढमण्डलम्संस्कृतसाहित्येतिहासःअलङ्कारसम्प्रदायः२४ सितम्बरविकिपीडियाबास्टन्प्रकरणम् (दशरूपकम्)ततः श्वेतैर्हयैर्युक्ते...कालिदासस्य उपमाप्रसक्तिःमृत्तैलोत्तनचुल्लिः३०८गयानानव रसाःसर्पगन्धःयजुर्वेदःमिथकशास्त्रम्यवःसंहतिः (भौतविज्ञानम्)४४४भामहःत्रपुपरित्राणाय साधूनां...रजनीशःसुरभियूरोपखण्डः१७४६यो यो यां यां तनुं भक्तः...चक्राएक्वाडोरविद्या२५ अप्रैल१ फरवरीयाज्ञवल्‍क्‍यस्मृतिःचीनदेशः१९ जूनइण्डोनेशियावेदाविनाशिनं नित्यं...भद्रासूरा अल-अस्रभौतिकी तुलासुहृन्मित्रार्युदासीनम्...१३७९क्नादिर-शाहःनलःयमनपी टी उषावाद्ययन्त्राणिविलियम ३ (इंगलैंड)दृष्ट्वा तु पाण्डवानीकं...वासांसि जीर्णानि यथा विहाय...आर्यभटःक्षमा रावपी वी नरसिंह राव्दर्शन् रङ्गनाथन्मानवविज्ञानम्संयुक्ताधिराज्यम्व्यवसायःनाट्यशास्त्रम् (ग्रन्थः)स्तोत्रकाव्यम्२७३काव्यमीमांसा१०५४वैश्विकस्थितिसूचकपद्धतिःप्रशान्तमहासागरःशरीरं च रक्तवाः स्रोतखण्डशर्करास्वामी विवेकानन्दःसत्त्वात्सञ्जायते ज्ञानं...अण्डोराDevanagari🡆 More