मानवसञ्चारतन्त्रम्

रक्तसञ्चारतन्त्रम् अङ्गतन्त्रम् अस्ति यस्मिन् हृदयं, रक्तवाहिकाः, रक्तं च समाविष्टं भवति यत् मानवस्य अन्यस्य कशेरुकस्य वा सम्पूर्णशरीरे परिसञ्चरितं भवति | अस्मिन् हृदयं रक्तवाहिनीं च युक्तं हृदयतन्त्रं वा नाडीतन्त्रं वा अन्तर्भवति | संचारतन्त्रस्य द्वौ विभागौ भवतः, प्रणालीगतसञ्चारः वा परिपथः, फुफ्फुससञ्चारः वा परिपथः वा । केचन स्रोताः हृदयतन्त्रं नाडीतन्त्रं च इति पदानाम् उपयोगं संचारतन्त्रेण सह विनिमयरूपेण कुर्वन्ति | रक्तवाहिनीनां जालं हृदयस्य महान् नाडीः सन्ति येषु बृहत् लोचदारधमनयः, बृहत् नाडीः च सन्ति; अन्ये धमनयः, लघुधमनी, शिराभिः (लघुनाडीभिः) सह सम्बद्धाः केशिकाः, अन्याः नाडीः च । कशेरुकेषु रक्तसञ्चारतन्त्रं निमीलितं भवति, यस्य अर्थः अस्ति यत् रक्तं रक्तवाहिनीनां जालं कदापि न त्यजति | आर्थ्रोपोड् इत्यादीनां केषाञ्चन अकशेरुकाणां मुक्तसञ्चारतन्त्रं भवति । स्पञ्जः, कङ्कणजिलेबी इत्यादीनां द्विकोशिकानां रक्तसञ्चारतन्त्रस्य अभावः भवति ।

मानवसञ्चारतन्त्रम्

मानवसञ्चारतन्त्रम्

रक्तसञ्चारतन्त्रम् अङ्गतन्त्रम् अस्ति यस्मिन् हृदयं, रक्तवाहिकाः, रक्तं च समाविष्टं भवति यत् मानवस्य अन्यस्य कशेरुकस्य वा सम्पूर्णशरीरे परिसञ्चरितं भवति | अस्मिन् हृदयं रक्तवाहिनीं च युक्तं हृदयतन्त्रं वा नाडीतन्त्रं वा अन्तर्भवति | संचारतन्त्रस्य द्वौ विभागौ भवतः, प्रणालीगतसञ्चारः वा परिपथः, फुफ्फुससञ्चारः वा परिपथः वा । केचन स्रोताः हृदयतन्त्रं नाडीतन्त्रं च इति पदानाम् उपयोगं संचारतन्त्रेण सह विनिमयरूपेण कुर्वन्ति | रक्तवाहिनीनां जालं हृदयस्य महान् नाडीः सन्ति येषु बृहत् लोचदारधमनयः, बृहत् नाडीः च सन्ति; अन्ये धमनयः, लघुधमनी, शिराभिः (लघुनाडीभिः) सह सम्बद्धाः केशिकाः, अन्याः नाडीः च । कशेरुकेषु रक्तसञ्चारतन्त्रं निमीलितं भवति, यस्य अर्थः अस्ति यत् रक्तं रक्तवाहिनीनां जालं कदापि न त्यजति | आर्थ्रोपोड् इत्यादीनां केषाञ्चन अकशेरुकाणां मुक्तसञ्चारतन्त्रं भवति । स्पञ्जः, कङ्कणजिलेबी इत्यादीनां द्विकोशिकानां रक्तसञ्चारतन्त्रस्य अभावः भवति ।

रक्तं प्लाज्मा, रक्तकोशिका, श्वेतकोशिका, प्लेटलेट् च युक्तः द्रवः अस्ति यः शरीरस्य परितः प्राणवायुः पोषकाणि च ऊतकयोः कृते वहति, अपशिष्टानि च दूरं वहति परिसञ्चारितपोषकद्रव्याणि प्रोटीनानि खनिजाः च सन्ति, अन्ये घटकाः परिवहनं कुर्वन्ति आक्सीजन इत्यादयः वायुः, कार्बनडाय-आक्साइड्, हार्मोनाः, हीमोग्लोबिन् च पोषणं प्रदातुं, रोगैः सह युद्धं कर्तुं प्रतिरक्षातन्त्रे सहायतां कर्तुं, तापमानं प्राकृतिकं पीएच च स्थिरं कृत्वा होमियोस्टेसिसं निर्वाहयितुं च | पोषणं प्रदातुं, रोगैः सह युद्धं कर्तुं प्रतिरक्षातन्त्रे सहायतां कर्तुं, तापमानं प्राकृतिकं पीएच च स्थिरं कृत्वा होमियोस्टेसिसं निर्वाहयितुं च।

मेरुदण्डेषु रक्तसञ्चारतन्त्रस्य पूरकं लसिकातन्त्रम् अस्ति । एषा प्रणाली केशिकाभ्यः छानितं अतिरिक्तं प्लाज्मा कोशिकानां मध्ये अन्तरालद्रवरूपेण, शरीरस्य ऊतकात् दूरं सहायकमार्गेण वहति यत् अतिरिक्तं द्रवं पुनः रक्तसञ्चारं प्रति लसिकारूपेण प्रत्यागच्छति | रक्तस्य अपेक्षया लसिकागमने बहुकालं भवति ।[६] लसिकातन्त्रं रक्तसञ्चारतन्त्रस्य कार्याय अत्यावश्यकं उपतन्त्रम् अस्ति; तद्विना रक्तं द्रवक्षयः स्यात् । लसिकातन्त्रं रोगप्रतिरोधकतन्त्रेण सह मिलित्वा कार्यं करोति ।[७] निमीलितसञ्चारतन्त्रस्य विपरीतम् लसिकातन्त्रं मुक्ततन्त्रम् अस्ति । केचन स्रोताः गौणसञ्चारतन्त्रम् इति वर्णयन्ति । रक्तसञ्चारतन्त्रं अनेकैः हृदयरोगैः प्रभावितं भवितुम् अर्हति । हृदयरोगविशेषज्ञाः चिकित्साव्यावसायिकाः सन्ति ये हृदयस्य विशेषज्ञतां प्राप्नुवन्ति, हृदयस्य वक्षःशल्यचिकित्सकाः च हृदयस्य तस्य परितः च शल्यक्रियायां विशेषज्ञतां प्राप्नुवन्ति नाडीशल्यचिकित्सकाः रक्तवाहिनीनां, लसिकावाहिनीनां च विकारेषु ध्यानं ददति |

संरचना

मानवसञ्चारतन्त्रम् 
द्विगुण परिसञ्चरण

रक्तवाहिनीतन्त्रे हृदयं, रक्तवाहिनीं, रक्तं च अन्तर्भवति । सर्वेषु कशेरुकेषु हृदयरोगतन्त्रं, हृदयं रक्तवाहिनीं च भवति । संचारतन्त्रम् अग्रे द्वयोः प्रमुखपरिपथयोः विभक्तम् अस्ति – फुफ्फुससञ्चारः, प्रणालीगतसञ्चारः च |फुफ्फुससञ्चारः दक्षिणहृदयात् एकः परिपथपाशः भवति यः विआक्सीजनयुक्तं रक्तं फुफ्फुसेषु नेति यत्र तत् आक्सीजनयुक्तं भवति तथा वामहृदयं प्रति प्रत्यागच्छति प्रणालीगतसञ्चारः एकः परिपथपाशः अस्ति यः वामहृदयात् शरीरस्य शेषभागं प्रति आक्सीजनयुक्तं रक्तं प्रदाति, तथा च शिराकावे इति नाम्ना प्रसिद्धैः बृहत्नाडीभिः आक्सीजनयुक्तं रक्तं पुनः दक्षिणहृदयं प्रति प्रत्यागच्छति | प्रणालीगतसञ्चारः द्वौ भागौ अपि परिभाषितुं शक्यते – एकः स्थूलसञ्चारः एकः सूक्ष्मसञ्चारः च । एकस्य औसतप्रौढस्य पञ्चषट् क्वार्ट् (प्रायः ४.७ तः ५.७ लीटरपर्यन्तं) रक्तं भवति, यत् तेषां कुलशरीरभारस्य प्रायः ७% भागं भवति ।[९] रक्ते प्लाज्मा, रक्तकोशिका, श्वेतकोशिका, प्लेटलेट् च भवन्ति । पाचनतन्त्रं रक्तस्य पम्पं स्थापयितुं तन्त्रस्य आवश्यकानि पोषकाणि प्रदातुं रक्तसञ्चारतन्त्रेण सह अपि कार्यं करोति । अग्रे रक्तसञ्चारमार्गाः सम्बद्धाः सन्ति, यथा हृदयं प्रति एव कोरोनरीसञ्चारः, मस्तिष्कं प्रति मस्तिष्कसञ्चारः, वृक्कं प्रति मूत्रपिण्डसञ्चारः, फुफ्फुसेषु ब्रोन्किषु ब्रोन्कियलसञ्चारः च|

मानवस्य रक्तसञ्चारतन्त्रं निमीलितं भवति, रक्तं नाडीजालस्य अन्तः एव भवति इति अर्थः ।[११] पोषकाः सूक्ष्मसञ्चारस्य लघुरक्तवाहिनीभिः अङ्गपर्यन्तं गच्छन्ति । लसिकातन्त्रं रक्तसञ्चारतन्त्रस्य एकः आवश्यकः उपतन्त्रः अस्ति यस्मिन् लसिकावाहिनी, लसिकाग्रन्थिः, अङ्गाः, ऊतकाः, परिसञ्चारितलसिका च जालम् अस्ति इयं उपतन्त्रं मुक्ततन्त्रम् अस्ति । एकं प्रमुखं कार्यं लसिका-वाहनं, अन्तराल-द्रवस्य निष्कासनं, लसिका-नलिकां प्रति प्रत्यागमनं च पुनः हृदयं प्रति रक्तसञ्चारतन्त्रं प्रति प्रत्यागमनाय भवति अन्यत् प्रमुखं कार्यं रोगजनकानाम् विरुद्धं रक्षणार्थं रोगप्रतिरोधकशक्तिना सह मिलित्वा कार्यं करोति ।

हृदयम्

हृदयं शरीरस्य सर्वेषु भागेषु रक्तं पम्पं कृत्वा प्रत्येकं कोशिकायां पोषकाणि प्राणवायुः च प्रदाति, अपशिष्टानि च निष्कासयति । वामहृदयः प्रणालीगतसञ्चारस्य फुफ्फुसात् शरीरस्य शेषभागं प्रति आक्सीजनयुक्तं रक्तं पम्पं करोति । दक्षिणहृदयः फुफ्फुससञ्चारस्य आक्सीजनयुक्तं रक्तं फुफ्फुसेषु पम्पं करोति ।मानवहृदये प्रत्येकं परिसञ्चरणार्थं एकं अलिन्दं एकं निलयं च भवति, प्रणालीगतं फुफ्फुससञ्चारं च भवति चेत् कुलम् चत्वारि कक्ष्यानि सन्ति : वामअलिन्दः, वामनिलयः, दक्षिणः अलिन्दः, दक्षिणनिलयः च दक्षिण अलिन्दः हृदयस्य दक्षिणपार्श्वस्य ऊर्ध्वकक्षः भवति । दक्षिण-अलिन्दं प्रति यत् रक्तं प्रत्यागच्छति, तत् रक्तं वि-आक्सीजनं (आक्सीजनं न्यूनं) भवति, दक्षिण-निलय-मध्ये च गच्छति, यत् पुनः आक्सीजन-करणाय, कार्बन-डाय-आक्साइड्-निष्कासनाय च फुफ्फुस-धमनीद्वारा फुफ्फुसेषु पम्पं भवति वाम-अलिन्दः फुफ्फुसात् अपि च फुफ्फुस-नाडीतः नव-आक्सीजनयुक्तं रक्तं प्राप्नोति यत् महाधमनीद्वारा शरीरस्य विभिन्नेषु अङ्गेषु पम्पं कर्तुं प्रबलवामनिलयं प्रति गच्छति |

फुफ्फुसस्य परिसञ्चरणम्

फुफ्फुससञ्चारः संचारतन्त्रस्य सः भागः अस्ति यस्मिन् प्राणवायुक्षययुक्तं रक्तं हृदयात् दूरं फुफ्फुसधमनीद्वारा फुफ्फुसेषु पम्पं कृत्वा फुफ्फुसनाडीद्वारा हृदयं प्रति आक्सीजनयुक्तं प्रत्यागच्छति | उच्चतर-अधम-शिराकावातः आक्सीजन-विहीनं रक्तं हृदयस्य दक्षिण-अलिन्दं प्रविश्य त्रिकस्पिड-कपाटेन (दक्षिण-अलिन्द-निलय-कपाटेन) दक्षिण-निलय-मध्ये प्रवहति, यस्मात् ततः फुफ्फुस-अर्धचन्द्र-कपाटेन फुफ्फुस-धमनी-मध्ये पम्पं कृत्वा फुफ्फुसाः । फुफ्फुसेषु वायुविनिमयः भवति, येन रक्तात् CO2 मुक्तः भवति, प्राणवायुः च अवशोष्यते । फुफ्फुसनाडी इदानीं प्राणवायुयुक्तं रक्तं वाम-अलिन्दं प्रति प्रत्यागच्छति ।

प्रणालीगतसञ्चारात् पृथक् परिपथः, ब्रोन्कियलसञ्चारः फुफ्फुसस्य बृहत्तरवायुमार्गस्य ऊतकं प्रति रक्तं प्रयच्छति ।

प्रणालीगत परिसञ्चरण

प्रणालीगतसञ्चारः एकः परिपथपाशः अस्ति यः वामहृदयात् महाधमनीद्वारा आक्सीजनयुक्तं रक्तं शरीरस्य शेषभागेषु प्रसारयति । आक्सीजनरहितं रक्तं प्रणालीगतसञ्चारेण दक्षिणहृदयं प्रति बृहत् नाडीद्वयेन, अधमशिराकावा, श्रेष्ठशिराकावा च माध्यमेन प्रत्यागच्छति, यत्र दक्षिणालिन्दतः आक्सीजनीकरणार्थं फुफ्फुससञ्चारं प्रति पम्पं भवति |प्रणालीगतसञ्चारस्य द्वौ भागौ इति अपि परिभाषितुं शक्यते – स्थूलसञ्चारः सूक्ष्मसञ्चारः च ।

रक्तवाहिनी

रक्तवाहिकाः रक्तवाहिकाः धमनी, नाडी, केशिका च । हृदयं प्रति, दूरं च रक्तं नयन्ति ये बृहत् धमनयः, नाडयः च महानाडी इति ज्ञायन्ते |

धमनयः

आक्सीजनयुक्तं रक्तं वामनिलयात् निर्गत्य, महाधमनी अर्धचन्द्रकपाटद्वारा प्रणालीगतसञ्चारं प्रविशति । प्रणालीगतसञ्चारस्य प्रथमः भागः महाधमनी इति विशालः स्थूलभित्तियुक्तः धमनी । महाधमनी कमानं कृत्वा शरीरस्य उपरिभागस्य आपूर्तिं कुर्वन्तः शाखाः ददाति, वक्षःस्थलदशकशेरुकस्य स्तरस्य डायफ्रामस्य महाधमनी उद्घाटनं गत्वा उदरं प्रविशति पश्चात् अधः अवतरति, उदरं, श्रोणिं, पेरिनेमं, अधोङ्गं च शाखाः प्रयच्छति | महाधमनीस्य भित्तिः लोचना भवति । एषा लोचः सम्पूर्णशरीरे रक्तचापं स्थापयितुं साहाय्यं करोति । यदा महाधमनी हृदयात् प्रायः पञ्चलीटरं रक्तं प्राप्नोति तदा सः प्रतिवर्तते, रक्तचापस्य स्पन्दनस्य च उत्तरदायी भवति । यथा यथा महाधमनीः लघुधमनीषु शाखाः भवन्ति तथा तथा तेषां लोचः न्यूनः भवति, तेषां अनुपालनं च वर्धते ।

केशिका

धमनयः धमनीकोशिका इति लघुमार्गेषु शाखाः भवन्ति ततः केशिकासु । केशिकाः विलीनाः भूत्वा शिरातन्त्रे रक्तम् आनयन्ति ।

नाडीः

केशिकाः शिरारूपेण विलीयन्ते, ये नाडीषु विलीयन्ते ।[२१] शिरातन्त्रं प्रमुखनाडीद्वये भोजनं करोति : श्रेष्ठशिराकावा – या मुख्यतया हृदयस्य उपरि ऊतकानाम् निष्कासनं करोति – तथा च अवरशिराकावा – या मुख्यतया हृदयस्य अधः ऊतकानाम् निष्कासनं करोति एतौ बृहत् नाडीद्वयं हृदयस्य दक्षिणे अलिन्दे रिक्तौ भवतः।

नियोग

समुद्रतलस्य दाबेन वायुं श्वसन् स्वस्थमानवस्य धमनीरक्तस्य नमूनायां प्रायः ९८.५% प्राणवायुः रासायनिकरूपेण हीमोग्लोबिन-अणुभिः सह संयोजितः भवति प्रायः १.५% अन्येषु रक्तद्रवेषु शारीरिकरूपेण विलीनः भवति, हिमोग्लोबिनेन सह न सम्बद्धः भवति । कशेरुकेषु प्राणवायुस्य प्राथमिकः परिवहनकः हीमोग्लोबिन-अणुः भवति ।

हृदयरोग

हृदयतन्त्रं प्रभावितं कुर्वन्तः रोगाः हृदयरोगः इति उच्यन्ते ।

एतेषु बहवः रोगाः "जीवनशैलीरोगाः" इति उच्यन्ते यतोहि ते कालान्तरेण विकसिताः भवन्ति तथा च तेषां सम्बन्धः व्यक्तिस्य व्यायामाभ्यासैः, आहारेन, धूम्रपानं करोति वा, अन्यैः जीवनशैलीविकल्पैः च भवति एतेषां बहूनां रोगानाम् पूर्ववर्ती धमनीकाठिन्यः अस्ति | अत्रैव मध्यमबृहत् धमनीनां भित्तिषु लघुधमनीफलकानि निर्मीयन्ते । एतेन अन्ते धमनीनां निरुद्ध्यर्थं वर्धनं वा भग्नं वा भवितुम् अर्हति । तीव्र-कोरोनरी-लक्षणस्य अपि एतत् जोखिमकारकं भवति, येषां लक्षणं हृदयस्य ऊतकं प्रति आक्सीजनयुक्तस्य रक्तस्य आकस्मिकं न्यूनता भवति धमनीकाठिन्यः धमनीविस्फारस्य निर्माणं वा धमनीनां विभाजनं ("विच्छेदनम्") इत्यादिभिः समस्याभिः सह अपि सम्बद्धः भवति ।

अन्यः प्रमुखः हृदयरोगः "थ्रोम्बस्" इति नामकं स्थूलस्य निर्माणं भवति । एते नाडीषु धमनीषु वा उत्पद्यन्ते । गभीरशिराघननाशः, यः अधिकतया पादौ भवति, सः पादनाडीषु जठरस्य एकं कारणं भवति, विशेषतः यदा व्यक्तिः दीर्घकालं यावत् स्थिरः भवति एते स्थूलाः एम्बोलीजं कर्तुं शक्नुवन्ति, अर्थात् शरीरे अन्यस्थानं प्रति यात्रां कुर्वन्ति । अस्य परिणामेषु फुफ्फुसस्य एम्बोलस्, क्षणिकः इस्कीमिक-आक्रमणः, आघातः वा भवितुम् अर्हति ।

हृदयरोगाः अपि जन्मजातप्रकृतौ भवेयुः, यथा हृदयदोषः अथवा निरन्तरं भ्रूणस्य परिसञ्चरणम्, यत्र जन्मनः अनन्तरं ये संचारपरिवर्तनं भवितव्यम् इति कल्प्यते ते न भवन्ति रक्तसञ्चारतन्त्रे सर्वे जन्मजातपरिवर्तनानि रोगैः सह सम्बद्धानि न भवन्ति, बहुसंख्या शरीररचनाविविधताः सन्ति ।

कोरोनरी परिसञ्चरण

हृदयं स्वयं प्रणालीगतसञ्चारस्य लघु "पाश"द्वारा प्राणवायुः पोषकद्रव्याणि च आपूर्तिं करोति तथा च चतुर्णां कक्षेषु निहितस्य रक्तात् अत्यल्पं प्राप्तं भवति कोरोनरी-सञ्चार-प्रणाली हृदयस्नायुः एव रक्तस्य आपूर्तिं करोति । कोरोनरी-सञ्चारः महाधमनी-उत्पत्तेः समीपे द्वयोः कोरोनरी-धमनीयोः आरभ्यते : दक्षिण-कोरोनरी-धमनी, वाम-कोरोनरी-धमनी च ।हृदयस्नायुः पोषणं कृत्वा कोरोनरी नाडीभिः कोरोनरी साइनस् मध्ये अस्मात् दक्षिण अलिन्दं प्रति रक्तं प्रत्यागच्छति । अलिन्द-सिस्टोल्-काले तस्य उद्घाटनद्वारा रक्तस्य पृष्ठप्रवाहः थेबेसियन-कपाटेन निवारितः भवति । लघुतमाः हृदयनाडयः प्रत्यक्षतया हृदयकक्षेषु निर्वहन्ति ।

मस्तिष्क परिसंचरण

मस्तिष्कस्य द्वयं रक्तप्रदायं भवति, अग्रे पृष्ठे च धमन्याः अग्रे पश्चात् च परिसञ्चरणं भवति । मस्तिष्कस्य अग्रभागस्य आपूर्तिं कर्तुं आन्तरिककैरोटिड् धमनीनां कृते पूर्वसञ्चारः उत्पद्यते । मस्तिष्कस्य पृष्ठभागस्य मस्तिष्ककाण्डस्य च आपूर्तिं कर्तुं कशेरुकधमनीभ्यः पश्चसञ्चारः उत्पद्यते । अग्रे पृष्ठतः च परिसञ्चरणं विलिसस्य वृत्ते (anastomise) सम्मिलितं भवति । मस्तिष्कस्य अन्तः विविधकोशिकाभिः, संवहनीमार्गैः च निर्मितः न्यूरोवास्कुलर-एककः सक्रिय-न्यूरोन्-पर्यन्तं रक्तस्य प्रवाहं नियन्त्रयति यत् तेषां उच्च-ऊर्जा-माङ्गल्याः पूर्तये |

गुर्दा परिसञ्चरण

मूत्रपिण्डसञ्चारः वृक्केभ्यः रक्तस्य आपूर्तिः भवति, अनेके विशेषरक्तवाहिनीः सन्ति, हृदयस्य उत्पादनस्य २०% भागं च प्राप्नोति उदरस्य महाधमनीतः शाखाः कृत्वा आरोहणं नीचशिराकावायां रक्तं प्रत्यागच्छति ।

Tags:

मानवसञ्चारतन्त्रम् आमुखमानवसञ्चारतन्त्रम्

🔥 Trending searches on Wiki संस्कृतम्:

आस्ट्रेलियासाङ्ख्यदर्शनम्पलाण्डुःयूरोपखण्डःनवदेहलीअर्जुनविषादयोगःसंयुक्ताधिराज्यम्उद्धरेदात्मनात्मानं...न्रससम्प्रदायःजून३४आन्ध्रप्रदेशराज्यम्करतलम्जम्बुद्वीपः२६ सितम्बरसाहित्यशास्त्रम्पाणिनिःआकस्मिक चिकित्साज्ञानकर्मसंन्यासयोगःपर्यावरणशिक्षास्वामी विवेकानन्दःदेवीशतकम्अलङ्कारशास्त्रस्य सम्प्रदायाः२०१११ फरवरीआर्गनजातीरीतिसम्प्रदायः९ जूनजैनदर्शनम्आकाशवाणी(AIR)कुवैतअलङ्कारशास्त्रम्सूरा अल-नासट्मानवविज्ञानम्फेस्बुक्मन्त्रःवासांसि जीर्णानि यथा विहाय...लेबनान१६ अगस्तभर्तृहरिःनलःइण्डोनेशियानिरुक्तम्सलमान खानवेदव्यासःभारतीयदर्शनशास्त्रम्१००३अनुबन्धचतुष्टयम्मातृकाग्रन्थः१७३०स्मृतयःप्राणायामःसूरा अल-फतिहादुष्यन्तःकर्णःमार्जालःविकिपीडियापरित्राणाय साधूनां...अव्ययीभावसमासःभूटानसितम्बर १३आङ्ग्लविकिपीडियाश्वेतःप्रशान्तमहासागरः४ जुलाईनरेन्द्र सिंह नेगी🡆 More