मई

}

मई-मासः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य पञ्चमः मासः वर्तते ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

९०५अग्निपुराणम्नदीपाणिनिःफरवरी ३रत्नावलीकुतस्त्वा कश्मलमिदं...स्वप्नवासवदत्तम्न कर्मणामनारम्भात्...पुनर्जन्मजिबूटीश्रीहर्षः१४०१४ नवम्बरजैनदर्शनम्सार्वभौमवराटिकाज्ञानम्२३८माण्डूक्योपनिषत्नैनं छिन्दन्ति शस्त्राणि...श्रीधर भास्कर वर्णेकरहिन्दूधर्मःभारतीयप्रौद्यौगिकसंस्थानम्प्रशान्तमनसं ह्येनं...अर्थशास्त्रम् (शास्त्रम्)रसगङ्गाधरःत्रैगुण्यविषया वेदा...शृङ्गाररसःसरदार वल्लभभाई पटेलश्रीनिवासरामानुजन्५ फरवरीतपस्विभ्योऽधिको योगी...११४५प्लावनम्१८२६अङ्गुलीकर्णाटकसङ्गीतम्भूमिरापोऽनलो वायुः...लाला लाजपत रायसमय रैनाचिक्रोडःहिन्दीसमन्वितसार्वत्रिकसमयः८९८२१ फरवरीअथर्ववेदःSanskritdocuments.orgवेदान्तःपुनर्गमनवादभाषाविज्ञानम्नार्वेसंयुक्तराज्यानि१५०७हनुमज्जयन्तीनार्थ डेकोटामृच्छकटिकम्कर्मण्येवाधिकारस्ते...ब्मधु (आहारपदार्थः)रोनाल्द रेगन3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्१०९०शिक्षाशास्त्रस्य इतिहासःकफःप्राचीनवंशावलीजेम्स ७ (स्काटलैंड)ज्योतिराव गोविन्दराव फुलेकर्मेन्द्रियाणि संयम्य...मैथुनम्ऐडॉल्फ् हिटलर्पर्यटनम्लाट्विया🡆 More