भूगोलम्

भूगोलशास्त्रं पृथिव्याः विषयकं ज्ञानम् अस्‍ति । पृथिव्यां सप्त महाद्वीपा: सन्‍ति -- एशिया, यूरोप, अफ्रीका, उत्तर अमेरिका, दक्षिण अमेरिका, आस्ट्रेलिया, अण्टार्क्टिका ।

भूगोलम्
पृथिव्याः भौतिक-मानचित्रम् राजनीतक-सीमानि च

सन्दर्भाः

Tags:

अण्टार्क्टिकाअफ्रीकाआस्ट्रेलियाउत्तर अमेरिकाएशियादक्षिण अमेरिकापृथिवीमहाद्वीपायूरोप

🔥 Trending searches on Wiki संस्कृतम्:

वेदान्तदेशिकःसुमित्रानन्दन पन्तश्वेतःअयोध्याकाण्डम्द्विचक्रिकाधनम्१०२१संस्कृतविकिपीडियानैषधीयचरितम्दीपावलिःद टाइम्स ओफ इण्डियातर्कसङ्ग्रहःमनःसिलवासाबहामासलिबियामृच्छकटिकम्जनवरी ५भट्ट मथुरानाथशास्त्रीराधासीताफलम्क्षमा रावकराचीरजतम्१५ मईउपनिषदःमहम्मद् हनीफ् खान् शास्त्री२०११अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या१९०५3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्इलेनॉइस्चम्पूरामायणम्रामःलकाराःकुतस्त्वा कश्मलमिदं...जनवरी १८मुङ्गारु मळे (चलच्चित्रम्)नादिर-शाहःपी टी उषाभाषाभास्कराचार्यःमान्ट्पेलियर्, वर्मान्ट्आश्लेषाउदयनाचार्यःश्रीहर्षःदिशा पटानीजैनदर्शनम्इन्दिरा गान्धीलाओसजार्ज ३भगवद्गीता३२११११जून ९कुचःकाव्यविभागाःज्योतिराव गोविन्दराव फुलेसायप्रसतपस्विभ्योऽधिको योगी...पाणिनिःपुर्तगालकाव्यम्कर्मेन्द्रियाणि संयम्य...जेक् रिपब्लिक्नेपालीसाहित्यस्य कालविभाजनम्इन्द्रियाणां हि चरतां...संयुक्तराज्यानि🡆 More