पक्षिणः

पक्षः अस्य अस्ति इति पक्षी। साधारणतया खगार्थे रूढः अयम् शब्द:अस्थिमत्सु पक्षिणां काचित् श्रेणि: वर्तते। ते उष्णरक्तजीविन: सन्ति। ते अण्डजाः। तेषां शरीरं पक्षैः संवृद्धं भवति। तेषाम् अस्थीनि जर्जराणि सन्ति। ते द्विपदाः सन्ति। अद्य नवसहस्रपक्षिजातयः पृथिव्यां जीवन्ति। केचन पक्षिणः मांसं खादन्ति अन्ये फलानि शलाटून् झषान् वा भक्षयन्ति। विश्वेSस्मिन् डिण्डिमपक्षी लघुतमः अस्ति। तेषां रूक्षः चञ्चुः अस्ति। ते विभिन्नवर्णीया: भवन्ति। कोकिलादयः पक्षिणः मधुरम् गायन्ति । ते नीडेषु वसन्ति।

  1. उलूकः
  2. उष्ट्रपक्षी
  3. कपोतः
  4. काकः
  5. कादम्बः
  6. काष्ठकूटः/दार्वाघाटः
  7. कुक्कुटी
  8. कोकिलः
  9. गरुडः
  10. गृध्र्
  11. चक्रवाकः
  12. चक्रवाकः
  13. चटकः
  14. जतुका
  15. तित्तिरिः
  16. बकः
  17. वर्तकः
  18. शुकः
  19. श्येनः
  20. सारिका

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

अजोऽपि सन्नव्ययात्मा...०४. ज्ञानकर्मसंन्यासयोगःमेजर ध्यानचन्दविक्रमोर्वशीयम्१६१५जातीसमयवलयःअलङ्कारशास्त्रम्अश्वघोषःकथाकेळिःकारगिलयुद्धम्कथावस्तु९१२आकस्मिक चिकित्साहर्षवर्धनःतन्वीमलेरियारोगःदेवीशतकम्१९ अगस्त१५१४नार्थ डेकोटासमन्वितसार्वत्रिकसमयःपक्षिणःयोगःकाव्यप्रकाशःकर्मणैव हि संसिद्धिम्...शरीरं च रक्तवाः स्रोतबन्धुरात्मात्मनस्तस्य...मिनेसोटापी वी नरसिंह राव्२८ अप्रैलवेदाविनाशिनं नित्यं...चिलिपीठम्भारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःआयुर्वेदःसोमवासरःतत्त्वज्ञानम्२०११विपाशासुरभिज्ञानकर्मसंन्यासयोगःरीतिसम्प्रदायःभगवद्गीताबिजनौरअश्वत्थवृक्षःनासाकोस्टा रीका१२३०श्वेतःभारतीयदर्शनशास्त्रम्चरकसंहिताभारतीयभूगोलम्मोहम्मद रफीभारतीयराष्ट्रियकाङ्ग्रेस्खण्डशर्कराहिन्द-यूरोपीयभाषाःमहाकाव्यम्मई २सचिन तेण्डुलकरकलिङ्गद्वीपःब्रूनैयूरोपखण्डःयोगदर्शनस्य इतिहासःमत्त (तालः)उपमालङ्कारःद्वितीयविश्वयुद्धम्१५२५वैश्विकस्थितिसूचकपद्धतिः१५८९कुतस्त्वा कश्मलमिदं...🡆 More