डेविड् वुडार्ड्

डेविड् वुडार्ड् (आङ्ग्ल: David James Woodard, उच्चारणम् (help·info); जन्म – ६ अप्रैल् १९६४ तमे ख्रिस्तीये वर्षे कॅलिफोर्नियानगरस्य सान्ता बारबरा इति स्थाने) अमेरिकीय-वाद्यसंघस्य संचालकः, आधुनिकोत्तरः लेखकः च अस्ति। तथैव च मुख्योपनिवेशिनां कुलानां वंशजः च अस्ति।

डेविड् वुडार्ड्
वुडार्ड् २०१८ तमे वर्षे

वुडार्डमहोदयः पॅराग्वे देशस्य नुएवा-जर्मेनिया इत्यत्र जाते नारीवादि/शाकाहारि-यूटोपिया-साहचर्ये कृतस्य कार्यस्य कृते अपि प्रसिद्धः अस्ति। स्वीसदेशीयेन ख्रिस्टीयन-क्रॅचमहोदन सह तेन लिखिते फाईव् इयर्स् (पञ्च वर्षाणि)’ इति जर्मनभाषिकपुस्तके केषाञ्चनमानवीयानां कार्याणां वर्णनम् अस्ति।

टिप्पणी

बाह्यसम्पर्काः

Tags:

About this soundPronunciation of the English surname Woodard.oggआङ्ग्लभाषाविकिपीडिया:Media helpसंयुक्तराज्यानिसञ्चिका:Pronunciation of the English surname Woodard.ogg

🔥 Trending searches on Wiki संस्कृतम्:

चाणक्यःसंस्कृतविकिपीडियाअनुसन्धानस्य प्रकाराः१०५८ब्भरुचमण्डलम्जम्बुद्वीपःवर्षःविकिमीडियाउत्तररामचरितनवम्बर १८हठयोगःस्वप्नवासवदत्तम्इन्द्रःलोकसभापुर्तगालीभाषा२६ अप्रैलसंयुक्तराज्यानिउपनिषद्पञ्चाङ्गम्सुखदुःखे समे कृत्वा...लेखाअडालज वावजहाङ्गीरविश्वनाथः (आलङ्कारिकः)वस्तुसेवयोः करः (भारतम्)वार्त्तापत्रम्उपपदपञ्चमीआनन्दवर्धनःकार्बन१५३८भारतीयदर्शनशास्त्रम्कालीसेवफलम्८८६मन्दाक्रान्ताछन्दःद्युतिशक्तिःमईसितम्बर ५१७०७अधर्मं धर्ममिति या...कौशिकी नदीत्रेतायुगम्प्राकृतम्कैवल्य-उपनिषत्भर्तृहरिःपतञ्जलिस्य योगकर्मनियमाः२३ मईदक्षिणकोरियाउद्भटःव्लाडिमिर लेनिनमलयाळम्बेट्मिन्टन्-क्रीडाबुधवासरःथामस् जेफरसन्ट्रेन्टन्जडभरतःसर्वपल्ली राधाकृष्णन्१८६५रामायणम्बहूनि मे व्यतीतानि...अभिज्ञानशाकुन्तलम्अथ योगानुशासनम् (योगसूत्रम्)हिन्द-आर्यभाषाःवर्णःजैमिनिःजून १०नाट्यशास्त्रम् (ग्रन्थः)अन्ताराष्ट्रीययोगदिवसः१००क्षमा रावअमिताभ बच्चन🡆 More