कुञ्जीफलकम्

सङ्गणकप्रविधौ कुञ्जीफलकं नाम टङ्कणयन्त्रवद् उपकरणं भवति। तस्मिँश्च कुञ्जीनां यान्त्रिकविधिना अथवा वैद्युतविधिना प्रचालनं भवति। छिद्रितपत्राणां (punch cards) तथा च कर्गजपट्टिकानां लोकाद् विलोपः यथा जातः तेन सह दूरमुद्रकस्य इव कुञ्जीफलकस्य प्रयोगः सङ्गणकस्य मुख्यनिवेशनोपकरणत्वेन वर्धितः।

कुञ्जीफलकम्
सङ्गणककुञ्जीफलके कुञ्जी एका नुद्यते

कुञ्जीफलके कुञ्जीषु उत्कीर्णानि अथवा मुद्रितानि अक्षराणि भवन्ति। प्रायेण एकैकेन कुञ्जीनोदनेन सह एकं लेख्यचिह्नं निविष्टं भवति। परन्तु केषाञ्चित् चिह्नानां उत्पादनार्थं बह्वः कुञ्ज्यः नुद्येरन् इत्यावश्यकम्, सममेव वा क्रमेण वा। प्रायशः अधिकाभिः कुञ्जीभिः अक्षराणि, अङ्कानि अथवा चिह्नानि निवेश्यन्ते, परन्तु काश्चित् तत्र सङ्गणनादेशान् अपि जनयन्ति।

अपि चेत्तत्र बहवः निवेशनोपकरणानि आगतानि, यथा हि मूषकं, स्पर्शफलकं, लेखन्युपकरणानि, अक्षराभिज्ञानं तथा च ध्वन्यभिज्ञानं इत्यादीनि, कुञ्जीफलकं तु अद्यापि बहुसामान्यं निवेशनोपकरणं सङ्गणकेषु।

Tags:

सङ्गणकम्

🔥 Trending searches on Wiki संस्कृतम्:

चन्द्रलेखासंस्कृतविकिपीडिया१६ अगस्तमीमांसादर्शनम्विनायक दामोदर सावरकर१४०१०१डि देवराज अरसुविकिमीडियायस्त्विन्द्रियाणि मनसा...रजतम्दशरथःभारविःपेलेजिबूटीलाओसकवकम्५ दिसम्बरईरानकदलीफलम्अण्टार्क्टिकाकठोपनिषत्रसगङ्गाधरःबास्केट्बाल्-क्रीडाहनुमज्जयन्तीबाणभट्टःपञ्चाङ्गम्गेन्जी इत्यस्य कथा१५९५संयुक्ताधिराज्यम्पारदः५ फरवरीभट्टोजिदीक्षितःवास्तुविद्यामुम्बईसिलवासानीतिशतकम्४४४द टाइम्स ओफ इण्डियावाधनम्चार्वाकदर्शनम्१६०२३१ अक्तूबरसूरा अल-इखलासजेम्स ७ (स्काटलैंड)अक्षियकृत्नैनं छिन्दन्ति शस्त्राणि...लकाराःवेदानां सामवेदोऽस्मि...संशोधनस्य प्रयोजनानि१७८१रूप्यकम्वेदःजे साई दीपकद्व्यायामःउद्धरेदात्मनात्मानं...जया किशोरीजून ९टोपेकाजग्गी वासुदेवजिह्वाजीवशास्त्रम्प्राचीनवंशावलीअक्षरं ब्रह्म परमं...धर्मकीर्तिःआदिशङ्कराचार्यः१५ मईदीव🡆 More