मूषकम्

मूषकं तु सङ्गणकेषु प्रयुक्तं किञ्चित् निर्देशनोपकरणम्। एतस्य कार्यसिद्धान्तं तु आधारतले द्विविेमयोः गतिं ज्ञात्वा तदनुसारेण क्रिया इति अस्ति। व्यवहारे तु मूषकं इत्येतत् एकं वस्तु यत्तु प्रयोक्त्रा हस्तस्याधः धार्यते, अस्मिन् च एकम् एकाधिकानि वा गण्डानि भवन्ति।

मूषकम्
किञ्चित् मूषकोपकरणम्। अस्मिन् साधारणतमानि प्रामाणिकानि लक्षणानि वर्तन्ते, तानि तु द्वे गण्डे, एकं घूर्णनचक्रं यद्धि तृतीयगण्डरूपेणापि कार्यं करोति।

कदाचिच्च मूषकोपकरणे अन्यान्यपि अङ्गानि भवन्ति, तद्यथा चक्राणीति। येन प्रयोक्त्रा तन्त्रम् आधृत्य नैकानि कार्याणि कर्तुं शक्यन्ते। येन अधिकं नियन्त्रणं विमीयनिवेशनं च सम्भवति। प्रायेण मूषकस्य कार्येण सङ्गणकपटले एकस्य निर्देशकाकृत्याः गमनं भवति, येन हि ग्राफिकल्-यूसर्-इन्टरफेस् इत्यस्य सूक्ष्मतया नियन्त्रणं सम्भवति।

नामकरणम्

संस्कृते एतस्य नाम तु आङ्ग्लानुसारी। आङ्ग्लभाषायां च माउस् इति पदस्य एतदर्थे प्रयोगः ऐदम्प्राथम्येन बिल्-इङ्ग्लिश् इत्यस्य 1965 इत्यस्य प्रकाशने कम्प्यूटर-ऍडेड्-डिस्प्ले-कन्ट्रोल् इत्यस्मिन्नभवत्।
संस्कृतभाषायां श्रीकान्तजमदग्निसङ्कलिते आङ्ग्लसंस्कृतसङ्गणकशब्दकोशे एतस्य पदस्य प्रयोगः 'मूषकम्' इति रूपेण दृश्यते।

प्रकाराः

यान्त्रिकमूषकानि

मूषकम् 
प्रकाशयन्त्रकीयस्य मूषकस्य कार्यसिद्धान्तम्-
  1. मूषकस्य चलनेन कन्दुकं भ्रमते।
  2. X अपि च Y वेल्लनानि कन्दुकं धारयन्ति, गतिं च अग्रे ददति।
  3. Optical encoding disks include light holes.
  4. Infrared LEDs shine through the disks.
  5. Sensors gather light pulses to convert to X and Y vectors.

कन्दुकमूषकस्य आगमनेन प्राक्तनानां मूषकानां बाह्यचक्राणां स्थाने एकलं कन्दुकम् आगतम्, यस्य घूर्णनं कस्यामपि दिशि शक्यम्। एतस्य त्वागमनं सेराक्स-अल्टो इति सङ्गणकस्य यन्त्रांश-पुटकान्तर्गते अभवत्।

मूषकम् 
शीर्षकीयावरणं अपावृत्य दर्शितमिदं यान्त्रिकमूषकम्। सारणचक्रमस्य ग्रे-वर्णीयम्, कन्दुकस्य च दक्षिणभागे अस्ति।

प्राकाशिकमथ च लेसर्-मूषकम्

मूषकम् 
तन्त्रविहीनं प्रकाशिकं मूषकं मूषकपटे तिष्ठति।

प्राकाशिके तु मूषके एकस्याथवा बहूनां प्रकाशोत्सर्जक-डायोदोपकरणानां प्रयोगः क्रियते, सहैव च प्रकाशडायोदस्य प्रयोगः कृत्वा अधःस्थतलापेक्षया उपकरणस्य गतिः अन्विष्यते। अतः आन्तरिकानां चलद्भागानां प्रयोगेन सा गतिः न अन्विष्यते एतस्मिन्। लेसर्-मूषकम् अपि प्राकाशिकम् एव मूषकं भवति। तस्मिन् तु संसक्तस्य प्रकाशस्य (लेसर्-इत्यस्य) प्रयोगः क्रियते।

जडत्वीयानि अथ च घूर्णनदर्शकीयानि मूषकानि

त्रिविमानि मूषकानि

स्पर्शात्मकानि मूषकानि

एर्गोनामिक्-मूषकानि

सन्दर्भाः

Tags:

मूषकम् नामकरणम्मूषकम् प्रकाराःमूषकम् सन्दर्भाःमूषकम्

🔥 Trending searches on Wiki संस्कृतम्:

अमिताभ बच्चन१२४अभिज्ञानशाकुन्तलम्कठोपनिषत्चंद्रयान-3४५३चिन्ताद्विचक्रिकासंस्कृतभाषामहत्त्वम्क्रिकेट्-क्रीडा१४४७ब्रह्मदेशःअव्यक्तोऽयमचिन्त्योऽयम्...अदेशकाले यद्दानम्...जून २४हर्षवर्धनःद्राक्षाफलम्अम्लम्१३९४कोस्टा रीकायवद्वीपफ्रान्सदेशःयूरोपखण्डःमोक्षसंन्यासयोगःजे साई दीपकआस्ट्रेलियासर् अलेक्साण्डर् प्लेमिङ्ग्काव्यविभागाःइन्द्रःउद्भटःप्राणायामःशाम्भवीमुन्नार्युद्धम्हठयोगःदमण दीव चहनुमान बेनीवालभीमराव रामजी आंबेडकरहृदयम्मिकी माउस२६ अप्रैलबाणभट्टःअक्षरम्स्विट्झर्ल्याण्ड्अशोकःचेदीमईरजतम्वेदःप्रलम्बकूर्दनम्४४४मनोहर श्याम जोशीवेदव्यासःडेनमार्क१८ सितम्बरमैथुनम्कैवल्य-उपनिषत्विलियम ३ (इंगलैंड)मनुःसंस्कृतविकिपीडियाअधिवर्षम्अफझलपुरविधानसभाक्षेत्रम्ऐश्वर्या रैमोहम्मद रफी८५९कजाखस्थानम्तेनालीमहापरीक्षाकात्यायन९२५🡆 More