आग्नेयजम्बुद्वीपः: जम्बुद्वीपस्य उपप्रदेशः

आग्नेयजम्बुद्वीपः (हिन्दी: दक्षिण पूर्व एशिया, आङ्ग्ल: Southeast Asia) जम्बुद्वीपस्य भौगोलिकदक्षिणपूर्वीयः उपप्रदेशः अस्ति, यत्र चीनदेशस्य दक्षिणदिशि, भारतीय उपमहाद्वीपस्य पूर्वदिशि, आस्ट्रेलियादेशस्य वायव्यदिशि च स्थिताः क्षेत्राणि सन्ति । दक्षिणपूर्वजम्बुद्वीपस्य उत्तरदिशि पूर्वजम्बुद्वीपः, पश्चिमे दक्षिणजम्बुद्वीपः बङ्गालखातं च, पूर्वे ओशिनिया प्रशान्तमहासागरः च, दक्षिणे आस्ट्रेलिया हिन्दुमहासागरः च । दक्षिणजम्बुद्वीपस्य ब्रिटानीय हिन्दुमहासारप्रदेशः, मालद्वीपस्य २६ प्रवालद्वीप-मध्ये द्वौ च विहाय आग्नेयजम्बुद्वीपः जम्बुद्वीपस्य अन्यः एकमात्रः उपप्रदेशः अस्ति यः दक्षिणगोलार्धस्य अन्तः अंशतः अस्ति । उपप्रदेशस्य बहुभागः अद्यापि उत्तरगोलार्धे अस्ति । पूर्वतिमोरः, इण्डोनेशियादेशस्य दक्षिणभागः च विषुववृत्तस्य दक्षिणभागे एव सन्ति ।

आग्नेयजम्बुद्वीपः
Southeast Asia (orthographic projection).svg
विस्तीर्णम् ४५,४५,७९२ किमी (१७,५५,१४० वर्ग मील)
जनसङ्ख्या ६५,५२,९८,०४४ (तृतीया)
जनसङ्ख्यासान्द्रता १३५.६ /किमी (३५१ /वर्ग मील)
राष्ट्रीयता आग्नेयजम्बुद्वीपीय
देशाः
अवलम्बिताः
भाषाः
समयवलयानि
अन्तर्जालस्य TLD .bn, .id, .kh, .la, .mm, .my, .ph, .sg, .th, .tl, .vn
बृहत्तमनगराः

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

आङ्ग्लभाषाआस्ट्रेलियाइण्डोनेशियाचीनजम्बुद्वीपःदक्षिणजम्बुद्वीपःपूर्वजम्बुद्वीपःप्रशान्तमहासागरःभारतीय उपमहाद्वीपःहिन्दी languageहिन्दुमहासागरः

🔥 Trending searches on Wiki संस्कृतम्:

मार्जालःसुखदुःखे समे कृत्वा...भोजपुरी सिनेमा१३९४मीमांसादर्शनम्परित्राणाय साधूनां...खो खो क्रीडावार्त्तापत्रम्हृदयम्अक्तूबर १२विरजादेवी (जाजपुरम्)सङ्गणकम्सभापर्वराधा१९०७राजविद्या राजगुह्यं...४४४इङ्ग्लेण्ड्४६६पण्डिततारानाथःप्रकरणग्रन्थाः (द्वैतदर्शनम्)चाणक्यःबाणभट्टःजे साई दीपककोस्टा रीकादमण दीव चरामायणम्यूरोपखण्डःमैक्रोनीशियाधर्मक्षेत्रे कुरुक्षेत्रे...प्राचीनभारतीया शिल्पकलास्कन्दस्वामीलिक्टनस्टैनअश्वघोषःअसमियाभाषानासतो विद्यते भावो...२०१२मानवसञ्चारतन्त्रम्कैवल्य-उपनिषत्नेपोलियन बोनापार्टसिंहः पशुःद्यावापृथिव्योरिदम् - 11.20मास्कोनगरम्तेनालीमहापरीक्षा२९४गुरुत्वाकर्षणशक्तिःहिन्दीदिसम्बरराजशेखरःरास्याश्रीधर भास्कर वर्णेकरडेनमार्कवेणीसंहारम्मोहम्मद रफीहिन्दूदेवताःसितम्बर ५शनिवासरःरोम-नगरम्सामाजिकमाध्यमानिकळसप्नीतिशतकम्प्राकृतम्अण्टार्क्टिकाचातुर्वर्ण्यं मया सृष्टं...तुर्कीभौतिकशास्त्रम्काव्यभेदाःव्याकरणम्देशाःआङ्ग्लभाषासमय रैना🡆 More