द्राविडीयभाषाः: भाषाकुटुम्बः

द्राविडीयभाषाः वा द्राविड़ीयभाषाः (अथवा कदाचित् द्राविडिकभाषाः) मुख्यतया दक्षिणभारते, ईशान्यश्रीलङ्कायां, नैर्ऋत्यपाकिस्थानदेशे २५ कोटिः (250 मिलियन्) जनानां भाषितानां भाषाणां कुटुम्बः अस्ति । औपनिवेशिकयुगात् आरभ्य, मारिषसदेशे, ब्रह्मादेशे (म्यान्मारदेशे), सिंहपुरदेशे (सिङ्गापुरदेशे), मलेशियादेशे, इण्डोनेशियादेशे, कलिङ्गद्वीपे (फिलीपीन्सदेशे), संयुक्ताधिराज्ये, आस्ट्रेलियादेशे, फ्रान्सदेशे, केनडादेशे, शर्मण्यदेशे (जर्मनीदेशे), दक्षिण-आफ्रिकादेशे, संयुक्तराज्येषु च लघु किन्तु महत्त्वपूर्णाः आप्रवासीसमुदायाः अभवन् ।

द्राविडीय
द्राविड़ीय वा द्राविडिक
भौगोलिकविस्तारः दक्षिणजम्बुद्वीपः आग्नेयजम्बुद्वीपः च, मुख्यतः दक्षिणभारतम्, ईशान्यश्रीलङ्का, पाकिस्थानं
भाषायाः श्रेणीकरणम् विश्वस्य प्राथमिक-भाषाकुटुम्बानां अन्यतमम्
आदि-भाषाः आद्यद्राविडीय
उपश्रेण्यः
उत्तर
केन्द्रीय
दक्षिणकेन्द्रीय
दक्षिण
आइसो ६३९-२६३९-५: dra
द्राविडीयभाषाः: वर्गीकरणम्, वितरणम्, सम्बद्धाः लेखाः
द्राविडीयभाषाणां वितरणम्

वर्गीकरणम्

दक्षिण

  • तमिळ्-कन्नड -
    • तमिळ्-मलयाळम् -
      • तमिळ्भाषाः (तमिळ्, इरुळा, वेट्टै कुरुम्ब, कुर्रु (ऐरुकल), ऐरवल्लन्, मलम् (कणिक्कारन्), मुथुवन्, सोलिग (शोलग), कैक्काडि, सङ्केति, श्रीलङ्कातमिळ्, जाफनी)
      • मलयाळभाषाः (मलयाळम्, पणिय, रवुल, ब्यारि, एरनाटन्, येहूद्यमलयाळं, काटर्, मलप्पणडारं, मलर्यन्, मलवेडन्, मन्नन्, अरबिमलयाळं, पालियन्, जसरि (द्वीपभाषा), मुळ्ळु कुरुम्बा, सुरियानि मलयाळम्)
    • कोडगु - कोडव (कोडगु), कुरुम्ब
    • कन्नड-बडग - कन्नड, बडग, ऊराळि, होलिय, कुन्दगन्नद
    • तोड-कोत - तोड (तोता) , कोत
  • तुळुभाषाः - तुळु, कोरग, कुडिया

दक्षिण-केन्द्रीय

  • आद्यतेलुगु - तेलुगु, चेञ्चु, सवरा
  • गोण्डी-कुइ -
    • गोण्डीभाषाः - गोण्डी, मुरिय, मदिया, कोया, खिर्वार्
    • कुवि-कुइ - कुवि, कुइ
    • मण्ड-पेङ्गो - मण्ड, पेङ्गो
    • डोरा - कोण्ड, मुखा, डोरा

केन्द्रीय

  • कोलामी-नेयेकी - कोलामी, नेयेकी
  • पार्जी-गाडब - ओल्लारी, दुरुवा (धुरवा)

उत्तर

अवर्गीकृताः

  • अवर्गीकृताः द्राविडीयभाषाः (एथ्नोलॉग्-अनुसारम्) - अल्लर्, बाजिगर्, भारिया, मलङ्कुरवन्, विषावन्
  • अवर्गीकृताः दक्षिणद्राविडीयभाषाः (एथ्नोलॉग्-अनुसारम्) - मल मलैसर्, मलैसर्, थचनदन्, उल्लतन्, कलनदि, कुम्बरन्, कुण्डुवडि, कुरिचिया, अट्टपडि कुरुम्ब, मुदुगा, पाथिया, वयनाडु चेट्टि, पट्टपु

वितरणम्

द्राविडीयभाषाः: वर्गीकरणम्, वितरणम्, सम्बद्धाः लेखाः 

भाषानुसारं द्राविडीयभाषाणां वक्तारः

  तेलुगु (30.5%)
  तमिळ् (26%)
  कन्नड (22.4%)
  तुळु (0.7%)
  कुडुख (0.8%)
  ब्यारि (0.7%)
  Others (2.3%)

१९८१ तमे वर्षात् आरभ्य भारतस्य जनगणनायां केवलं १०,००० तः अधिकाः वक्तारः युक्ताः भाषाः एव ज्ञापिताः, यत्र १७ द्राविडीयभाषाः अपि सन्ति | १९८१ तमे वर्षे एतेषु भारतस्य जनसङ्ख्यायाः प्रायः २४% भागः आसीत् ।

२००१ तमे वर्षे जनगणनायां तेषु २१.४ कोटिः (214 मिलियन्) जनाः आसन्, ये भारतस्य कुलजनसङ्ख्यायाः १०२ कोटिः (1.02 बिलियन्) जनसङ्ख्यायाः २१% भागः आसीत् । तदतिरिक्तं भारतात् बहिः बृहत्तमः द्रविडीयभाषिणां समूहः श्रीलङ्कादेशे तमिळ्भाषिणां सङ्ख्या प्रायः ४७ लक्षं (4.7 मिलियन्) भवति । द्रविडीयभाषाभाषिणां कुलसङ्ख्या २२.७ कोटि- (227 मिलियन्) जनानाम् अस्ति, यत् भारतीय उपमहाद्वीपस्य जनसङ्ख्यायाः १३% परिमितम् अस्ति ।

द्राविडीयभाषानां बृहत्तमः समूहः दक्षिणद्राविडीयः अस्ति, यत्र प्रायः १५ कोटि-(150 मिलियन्) भाषिणः सन्ति । तमिळ्, कन्नड, मलयाळभाषाः भाषिणः ९८% भागं भवन्ति, यत्र क्रमशः ७.५ कोटयः (75 मिलियन्), ४.४ कोटयः (44 मिलियन्), ३.७ कोटयः (37 मिलियन्) देशीभाषिणः सन्ति ।

तदनन्तरं बृहत्तमं दक्षिण-केन्द्रीयशाखा अस्ति, यत्र ७.८ कोटयः (78 मिलियन्) देशीभाषिणः सन्ति, येषु बहुसङ्ख्यकाः तेलुगुभाषिणः सन्ति । येषां प्रथमभाषा तेलुगुभाषा नास्ति तेषां सह तेलुगुभाषाभाषिणां कुलसङ्ख्या ८.४ कोटयः (84 मिलियन) जनानाम् अस्ति । अस्मिन् शाखायां मध्यभारते भाष्यमाणा आदिवासीभाषा गोण्डी अपि अन्तर्भवति ।

द्वितीया लघुशाखा उत्तरशाखा अस्ति, यत्र प्रायः ६३ लक्षं (6.3 मिलियन्) वक्तारः सन्ति । एषः एव उपसमूहः अस्ति यस्य भाषा पाकिस्थानदेशे भाष्यते — ब्राहुईभाषा ।

लघुतमा शाखा केन्द्रीयशाखा अस्ति, यत्र केवलं प्रायः लक्षद्वयं (200,000) वक्तारः सन्ति । एताः भाषाः अधिकतया आदिवासीः सन्ति, मध्यभारते भाष्यन्ते च ।

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

द्राविडीयभाषाः वर्गीकरणम्द्राविडीयभाषाः वितरणम्द्राविडीयभाषाः सम्बद्धाः लेखाःद्राविडीयभाषाः सन्दर्भाःद्राविडीयभाषाःआस्ट्रेलियाइण्डोनेशियाकलिङ्गद्वीपःकेनडादक्षिण-आफ्रिकादक्षिणभारतम्पाकिस्थानम्फ्रान्सदेशःबर्माभाषाकुटुम्बःमलेशियामारिषस्शर्मण्यदेशःश्रीलङ्कासंयुक्तराज्यानिसंयुक्ताधिराज्यम्सिङ्गापुरम्

🔥 Trending searches on Wiki संस्कृतम्:

श्१७४६कुल्गांव१५४९दीव दमण चShankar Dayal Sharmaमहावीरःओषधयः८०६जोनास् एड्वर्ड् साक्मार्चस्वप्नवासवदत्तम्क्रीडाआस्ट्रेलियाप्रमाणम्तॆणि मण्डलः२ मार्च२५४वेदःभवभूतिःसांख्यदर्शनम्प्राचीनवास्तुविद्याकालिदासस्य उपमाप्रसक्तिःशशःचीनीभाषामीमांसादर्शनम्विश्व रेड्क्रास दिनम्त्जम्बूफलम्द्वैतदर्शनम्बोधायनःभारतस्य संविधानम्पतञ्जलिः१८७०हल्द्वानीहन्शिन् टाइगर्सगीतगोविन्दम्१२००नाभागताराआयुर्विज्ञानम्जम्मूकाश्मीरराज्यम्यवनदेशःकुमारसम्भवम्एला१४७१ब्सऊदी अरबआसनम्जून २२प्रतापविजयम्रास्याब्रह्मदेशःएनपञ्चमहाकाव्यानि२०१३अभिनवगुप्तःॐ मणि पद्मे हूँसावित्रीबाई फुलेहितोपदेशःउदजनचलच्चित्रम्स एवायं मया तेऽद्य...हारुकाआनन्दवर्धनःक्२४०८००नाट्यशास्त्रम् (ग्रन्थः)६४१संस्कृतकवयःकलियुगम्अप्रैलसंस्कृतवाङ्मयम्९१८🡆 More