मिजोभाषा: एकः भाषा

मिजोभाषा वा मिज़ो (Mizo ṭawng) तिब्बती-बर्मीभाषापरिवारस्य कुकी-चिन-मिजोभाषा अस्ति । भारतदेशस्य मिजोरमराज्ये, म्यानमारदेशस्य चिनराज्ये च मिजो-जनेन देशीभाषया ।

मिजोभाषा
Mizo ṭawng
मिज़ो
विस्तारः भारतम्, म्यानमार्, बाङ्गलादेशः
प्रदेशः मिजोराम, त्रिपुरा, असम, मणिपुर, मेघालयः, चिनराज्यम्, नागालैण्ड, बाङ्गलादेशः
Ethnicity मिजोजनाः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
चीनी-तिब्बतीय
  • कुकी-चिन-मिजो
    • केन्द्रीय
      • मिजोभाषा
लिपिः बाङ्गला-असमियालिपिः, लातिनीलिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा

मिजोभाषा: एकः भाषा भारतम्

नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-2 lus
ISO 639-3 lus

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

तिब्बती-बर्मीभाषाःबर्माभारतम्मिजोराम

🔥 Trending searches on Wiki संस्कृतम्:

दर्शनानिबेलं गुहावक्रोक्तिसम्प्रदायःयवद्वीपस्याम्सङ्ग्एनईश्वरःअशोकःसूत्रलक्षणम्अनन्वयालङ्कारःकजाखस्थानम्नवम्बर १९वाल्मीकिःक्रीडाअनुसन्धानस्य प्रकाराःपञ्चाङ्गम्भगीरथःमातृगया (सिद्धपुरम्)पुरुषः (वेदाः)मलागाशर्मण्यदेशःरामायणम्शिशुपालवधम्२५ अप्रैलहिन्दीसभापर्वसेंड विन्सेन्ड ग्रेनदिनेश्चसंस्कृतसाहित्यशास्त्रम्जावास्कन्दस्वामीविशिष्टाद्वैतवेदान्तःब्रह्मसूत्राणिब्रह्मगुप्तःमलयाळम्रसःविकिमीडियाजया किशोरीविश्वामित्रःसंयुक्तराज्यानि११९१९०८१० फरवरीफलम्जून २४डचभाषाकालिदासःजैमिनिःसमासःशाम्भवीजून १०देवभक्तिःबहूनि मे व्यतीतानि...१ फरवरीजन्तुःअनुबन्धचतुष्टयम्सांख्ययोगःनीतिशतकम्हिन्द-यूरोपीयभाषाःआग्नेयजम्बुद्वीपःप्राचीनभारतीया शिल्पकलाकाली१६६४१३०४अक्तूबर १२रामनवमीसरस्वतीनदीअर्थःमन्दाक्रान्ताछन्दःभारतस्य इतिहासःमातृदिवसःनरेन्द्र मोदी🡆 More