तिब्बती-बर्मीभाषाः: भाषापरिवारः

तिब्बती-बर्मीभाषाः चीनी-तिब्बतीयभाषापरिवारस्य अचीनीयसदस्याः सन्ति, यासु ४०० तः अधिकाः सम्पूर्णे आग्नेयजम्बुद्वीपस्य पर्वतसमूहे (जोमिया), पूर्व-दक्षिणजम्बुद्वीपयोः भागेषु अपि भाष्यन्ते । प्रायः ६ कोटयः जनाः तिब्बती-बर्मीभाषाः वदन्ति । एतेषु भाषासु सर्वाधिकप्रचलितभाषाभ्यां बर्मी-तिब्बतिकभाषाभ्याम् अयं नाम व्युत्पादयति, ययोः अपि विस्तृताः साहित्यपरम्पराः सन्ति, याः क्रमशः १२-७ शताब्द्योः सन्ति । अन्येषु अधिकांशभाषासु बहु लघुसमुदायेन भाष्यते, तेषु बहवः विस्तरेण न वर्णिताः ।

तिब्बती-बर्मीभाषाः
भौगोलिकविस्तारः आग्नेय-पूर्व-दक्षिणजम्बुद्वीपाः
भाषायाः श्रेणीकरणम् चीनी-तिब्बतीय
  • तिब्बती-बर्मीभाषाः
आदि-भाषाः आद्यतिब्बती-बर्मी
उपश्रेण्यः
ओलेखा, गोङ्दुक्, तानी, लेप्चा, लोक्पु
पाश्चात्य – कनौरिक (पाश्चात्यहिमालयीय), किराँती, त्शाङ्ला, तामाङ्गिक, नेवारिक, बृहम्मगरिक, भोटी
केन्द्रीय – कुकी-चीन्-नागा (अङ्गामी–पोचुरी, औ, कार्बी, कुकी-चीन्-मीजो, जेमे, ताङ्गखुली, मणिपुरी (मीतै)), प्यू, मरू, मिड्जू, साल् (ब्रह्मपुत्री)
प्राच्य – करेनिक, तुजिया, नुङ, बर्मी-कियाङ्गी
तिब्बती-बर्मीत्वं सन्दिग्धम् - खो-ब्वा, दिगारो, पुरोइक, मिड्जू, सियाङ्गिक, ह्रुसिश्
आइसो ६३९-५: tbq
तिब्बती-बर्मीभाषाः: भाषापरिवारः
तिब्बती-बर्मीभाषाणां प्रमुखाः शाखाः –
  तिब्बतिक
  बर्मीय
  करेनिक
  रुङ्ग्


  तानी
  कियाङ्ग्
  बोडो-गारो
  कोन्यक्


  नागा
  कुकी-चीन्-मीजो

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

चीनी-तिब्बतीयभाषाःदक्षिणजम्बुद्वीपःपूर्वजम्बुद्वीपः

🔥 Trending searches on Wiki संस्कृतम्:

नक्षत्रम्बन्धुरात्मात्मनस्तस्य...मोक्षःस्वप्नवासवदत्तम्जपान्लेबनानइरीट्रियारजनीशःनैषधीयचरितम्प्रशान्तमहासागरःआस्ट्रेलियावाद्ययन्त्राणिप्रत्ययःमहिमभट्टः१६ अगस्तसर्पगन्धःकदलीफलम्होमरुल आन्दोलनम्समयवलयःअजोऽपि सन्नव्ययात्मा...लन्डन्स्तोत्रकाव्यम्मलेरियारोगः१६१५पतञ्जलिस्य योगकर्मनियमाः३४अण्टीग्वासूत्रलक्षणम्नरेन्द्र सिंह नेगीसितम्बर १३सुमित्रानन्दन पन्तविकिमीडियासेम पित्रोडाउपसर्गाःरघुवंशम्कर्मणैव हि संसिद्धिम्...२५ अप्रैलक्षेमेन्द्रः४५४बास्टन्कौशिकी नदीरत्नावलीनवदेहलीततः श्वेतैर्हयैर्युक्ते...हरिद्रा२८ अगस्ततन्वीअलाबुदर्शन् रङ्गनाथन्ब्रह्मासिलवासा९ जूनमत्त (तालः)निरुक्तम्२७३मृच्छकटिकम्मातृकाग्रन्थः२८ अप्रैलवेदव्यासःकाव्यम्त्रपुभारतीयदर्शनशास्त्रम्ओट्टो वॉन बिस्मार्कअश्वत्थवृक्षःउर्वारुकम्अशास्त्रविहितं घोरं...पुरुषार्थःअरुणाचलप्रदेशराज्यम्मास्कोनगरम्बुद्धप्रस्थ🡆 More