मणिपुरीभाषा

मणिपुरी वा मेइतेइ (मेइथेइलॊन्, मीतेइलॊन्, कथॆ अपि) एकम् तिब्बती-बर्मीभाषा, ईशान्यभारते मणिपुरराज्यस्य प्रधानभाषा लोकभाषा च अस्ति । भारतसर्वकारस्य आधिकारिकभाषासु अन्यतमा अस्ति ।

मेइतेइभाषा
ꯃꯤꯇꯩꯂꯣꯟ
मणिपुरी, मेइथेइलॊन्, मीतेइलॊन्, कथॆ
मणिपुरीभाषा
मेइतेइलिप्यां 'मेइतेइलॊन्'
विस्तारः ईशान्यभारतम्, बाङ्गलादेशः, म्यान्मार्
Ethnicity मेइतेइ, पाङ्गाल्, मेइतेइ क्रैस्ताः च
स्थानीय वक्तारः 17.6 लक्षाः  (date missing)
भाषाकुटुम्बः
चीनी-तिब्बतीय
उपभाषा(ः)
मानक मेइतेइ
पाङ्गाल्
हाओ
सेकमै
आन्द्रो
उखरुल
सेनापति
चुराचान्दपुर
तमेङ्गलोङ्ग्
चन्देल
जिरी
ककचिङ्ग्
खुरखुल
मोइराङ्ग्
फायेङ्ग्
लिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा

मणिपुरीभाषा भारतम्

नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-2 mni
ISO 639-3 either:
फलकम्:ISO639-3 documentation – Meiteilon
फलकम्:ISO639-3 documentation – Ancient Meiteilon
LINGUIST List omp Ancient Meitei language

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

ईशान्यभारतम्तिब्बती-बर्मीभाषाःभारतसर्वकारःमणिपुरराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

१०७३जार्ज २५८३१५०१वाहनम्७६१आदिशङ्कराचार्यः१२३७जेक् रिपब्लिक्सिंहपुरम्९७६कठोपनिषत्सितम्बर ६२६०पतञ्जलिः४१६टेनिस्-क्रीडाइस्रेलम्मार्गरेट थाचररास्याभरतः (नाट्यशास्त्रप्रणेता)क्लियोपैत्रामाधवः (ज्योतिर्विद्)Main pageब्रासीलकेसरम्११हर्बर्ट् स्पेन्सर्थाईलेण्ड्९९४चार्ल्स द गॉलइवधर्मः११ अप्रैलक्स्मृतयः१६५१५५७यवद्वीपअहो बत महत्पापं...वार्त्तापत्रम्भौतिकशास्त्रम्आस्ट्रेलिया१४२७एल-साल्वाडोर५५७१७७९रीतिसम्प्रदायःपृथ्वीद्वितीयविश्वयुद्धम्साङ्ख्यदर्शनम्११२७४५२१७६७मारिया टेरेसातस्य सञ्जनयन् हर्षं...पाकिस्थानम्अम्बरीषवृक्षःबिल्बाओपुराणम्विकिः६५५२८४ जून१३९४६९३सेनेगल११६४१६२५पाणिपतस्य प्रथमं युद्धम्१२७८🡆 More