किलोग्राम्

किलोग्राम्(चिह्नम् kg) भारस्य संकेतः SI भवति । एकस्य किलोग्रामस्य परिभाषानुसारं, (उक्ति) एतत् अन्तराष्ट्रीय मूलरूपं भवति किलोग्राम्, IPK, ( IPK; यः तस्य फेंच नाम ली ग्रैंड K इत्य नाम्नि ज्ञयते), इत्यस्य भारस्य समानः, यः एक लीटर परिमीतं जलस्य भारस्य समानः । एषः एकमात्रं SI संकेतः भवति, यस्य उपसर्ग किलो इस्य नाम्नः भागः भवति ।

दैनन्दिन प्रयोगे वयं किलोग्रामस्य वस्तुणां भाररूपे एव जानीमः, परंतु एषः भारं न भूत्वा द्रव्यमानस्य मापकः एव भवति । कस्यापि वस्तूणां भारः तस्य उपरि अवस्थितः गुरुत्वाकर्षण बलस्य मापकः भवति एवं तत् न्यूतने मापनं भवति [2]

SI संकेत प्रणाल्यः अनेक संकेताः किलोग्रामस्य सापेक्ष एव परिभाषितं भवति, अतएव तस्य स्थिरता महत्त्वपुर्णः भवति । यदा IPK समानुसारेण परिवर्तणं दृश्यते तदा CIPM 2005 मध्ये तस्य निश्चितं कृत्वा किलोग्रस्य प्रकृतिं मूल स्थिरांकेषु परिभाषितुं शक्यते [3]  

यतोहि SI उपसर्गः किमपि मापन संकेतस्य नाम यत् चिह्नेन साकं न प्रयोक्ंतु शक्यते, तदर्थम् एषः उपसर्गः ग्राम् इत्यनेन साकं प्रयोक्तुं शक्यते, न किलोग्राम् इत्यस्य साकं , येन साकम् आदौ एव किलो उपसर्गः स्थापितमस्ति ।[4] उदा. एकस्य किलोग्रमस्य दश लक्षः अस्ति 1mg (एकः मिलिग्रम्) न 1µkg (एकः माइक्रोकिलोग्राम्) ।

माइक्रोग्राम् सर्वदा संभिप्तमस्ति "mcg", विशेष रूपेण आवृतम् एवं पूरक पोषणं लेबलिंग भवति "μ" उपसर्गः सम्यक् पूपेण प्राविधीक विषयाणां वहिः मान्यता न प्राप्तं भवति परं तस्मात् भ्रमस्य स्थितितः मुक्तिः लाभाय।[6] संक्षिप्तं नाम "मिलिग्राम्", अपि 10 ग्राम् इत्यस्य समानः भवति यः "millicentigram" इत्यस्य रूपेण एव ज्ञायते। मापनं एकः अप्रचलित तटरक्षकः स्तम्भः संकेताय प्रतीकः भवति, यः किन्तु एतत् अपि द्रष्टव्यम् ।

संकेतस्य नाम "megagram" कदापि अपि साधारणत केवलं मापनस्य संकेतानां साकं विशेष रूपेण कठोर स्थिरता वांछितं भवति यत् संन्दर्भ क्षेत्रे प्राविधिक क्षेत्रे अपि पुनः प्रयोक्तुं शक्यते । सर्वेषां प्रयोजनाय संकेत "टन" इत्येन प्रयोगं क्रियते । टन तस्य प्रतीक "टी" 1879 मध्ये CIPM कालान्तेण स्वीकृतम् । एतत् SI इत्यस्य साकं प्रयोगाय BIPM द्वितीयवारं स्वीकृते एक अन्य संकेत SI भवति । यस्मिन् देशे अंग्रेजी कथ्यते तस्मिन् देशे साधारणतः "मीट्रिक टन" इति कथ्यते ।[7] संकेतस्य नाम "megatonne" अथवा  "मेगाटन" (माउंट) कदापि  "teragram" (टीजी) भवति तस्मिन् विषये वैज्ञानिक कर्गजे समीचीन मूल्यं यतोहि ग्रीन हाउस गैस इत्यस्य उत्सर्जनाय सामान्य मूल्यं साहित्य मध्ये प्रयोगं क्रियते एतत् अपि द्रष्टव्यम् ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

हनुमान्यदा यदा हि धर्मस्य...मधु (आहारपदार्थः)सिद्धराज जयसिंहजे साई दीपकचन्द्रिका१६०२८९८शुनकःबहामासविकिःगुप्तसाम्राज्यम्१७८१मोहम्मद रफीअभिनेताजलम्अम्बिकादत्तव्यासःविद्युदणुःद्प्रतिमानाटकम्फलम्समासःटोपेकाज्योतिराव गोविन्दराव फुलेरामपाणिवादःओषधयःअगस्त २४शनिःकर्तृकारकम्१३९३फिनिक्स्, ऍरिझोनासङ्कल्पप्रभवान्कामान्...पुनर्गमनवादस्वास्थ्यम्सूरा अल-इखलासन्यायामृतम्सरोजिनी नायुडुस्लम्डाग् मिलियनेर्विष्णुशर्माज्योतिषशास्त्रम्उत्तररामचरितम्परावृत्अलङ्काराःआदिशङ्कराचार्यःकेन्यासावित्रीबाई फुलेवास्तुविद्यास्वामी विवेकानन्दःविलियम शेक्सपीयरन हि कश्चित्क्षणमपि...उत्तराषाढावाल्मीकिःवाशिङ्टन्कर्मण्येवाधिकारस्ते...५ दिसम्बरप्रस्थानत्रयम्लवणम्सितम्बर ६दीपावलिःअन्तर्जालम्कराचीविकिपीडिया१३८७सेम पित्रोडाएवं प्रवर्तितं चक्रं...ब्🡆 More