वाक्यम्

किं नाम वाक्यम् ? कारकान्विता क्रिया वाक्यम् ।

    यथा –
    १. मृगो धावति,
    २. छात्रः श्लोकं पठति,
    ३. सः कटे उपविशति इति ।
    एषु प्रथमवाक्ये कर्तृकारकेण अन्विता धावनक्रिया । द्वितीये– कर्तृकारकेण कर्मकारकेण च अन्विता पठनक्रिया । तृतीये– कर्तृकारकेण अधिकरणकारकेण च अन्विता उपवेशनक्रिया ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

अन्तरतारकीयमाध्यमम्शुष्कफलानिअन्तर्जालम्राजशेखरःरजतम्संस्कृतम्मनसा, पञ्जाब्रत्नावलीव्यवसायःध्देवगढमण्डलम्चक्रासमन्वितसार्वत्रिकसमयः१८१८नासाएक्वाडोर२४विकिपीडियादर्शन् रङ्गनाथन्नेपोलियन बोनापार्टबांकुडामण्डलम्१००३विल्हेल्म् कार्नार्ड् रोण्ट्जेन्हरीतकीतत्त्वज्ञानम्जूनयूरोपखण्डःराष्ट्रियजनतादलम्4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः२७३संस्कृतसाहित्यशास्त्रम्२४ अप्रैलसिकन्दर महानमृत्तैलोत्तनचुल्लिः०४. ज्ञानकर्मसंन्यासयोगःनाट्यशास्त्रम् (ग्रन्थः)नडियादआकस्मिक चिकित्सा१६७७मास्कोनगरम्९ जूनयजुर्वेदःमिनेसोटापूजा हेगड़े२०१५वेदःवासांसि जीर्णानि यथा विहाय...कावेरीनदीहर्षचरितम्१००इतालवीभाषापी टी उषाऍमज़ॉन नदीडयोस्कोरिडीस्जनकःएम् जि रामचन्द्रन्योगदर्शनस्य इतिहासःवर्षःअशास्त्रविहितं घोरं...वि के गोकाकबहूनि मे व्यतीतानि...लेखाविक्रमोर्वशीयम्२३ जनवरीयमनसंयुक्ताधिराज्यम्चिलिविकिमीडियाकोस्टा रीकासर्पगन्धःपाषाणयुगम्🡆 More