कथं न ज्ञेयमस्माभिः...

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य नवत्रिंशत्तमः (३९) श्लोकः ।

श्लोकः

कथं न ज्ञेयमस्माभिः... 
गीतोपदेशः
    कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
    कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥


पदच्छेदः

कथम्, न, ज्ञेयम्, अस्माभिः, पापात्, अस्मात्, निवर्तितुम् । कुलक्षयकृतम्, दोषम्, प्रपश्यद्भिः, जनार्दन ॥

अन्वयः

जनार्दन ! यद्यपि एते लोभोपहतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे पातकं च न पश्यन्ति (तथापि) कुलक्षयकृतं दोषं प्रपश्यिः अस्माभिः अस्मात् पापात् निवर्तितुं कथं न ज्ञेयम् ?

शब्दार्थः

    कथम् = केन प्रकारेण
    न ज्ञेयम् = न अवगन्तव्यम्
    अस्माभिः = अस्माभिः
    पापात् = दोषात्
    अस्मात् = एतस्मात्
    निवर्तितुम् = निवारयितुम्
    कुलक्षयकृतम् = वंशनाशजन्यम्
    दोषम् = अनर्थम्
    प्रपश्यद्भिः = अवलोकयद्भिः
    जनार्दन = हे कृष्ण

अर्थः

यद्यपि एते तृष्णाविष्टचिताः युद्धात् जायमानं वंशनाशं मित्रद्रोहं च अनर्थं न जानन्ति तथापि तत्सर्वं जानन्तः वयं किमर्थम् अस्मात् युद्धरूपात् पापकार्यात् विमुखाः न भवेम ? वैमुख्ये सत्येव अस्य अनर्थस्य निवारणं शक्यमिति तदेव युक्तम् इति मे मतिः ।

श्लोकवैशिष्ट्यम्

विषयस्य सुबोधाय मिलित्वा दत्तम् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
कथं न ज्ञेयमस्माभिः...  धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...|अत्र शूरा महेष्वासा...|धृष्टकेतुः चेकितानः...|युधामन्युश्च विक्रान्त...|अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...|अयनेषु च सर्वेषु...|तस्य सञ्जनयन् हर्षं...|ततः शङ्खाश्च भेर्यश्च...|ततः श्वेतैर्हयैर्युक्ते...|पाञ्चजन्यं हृषीकेशो...|अनन्तविजयं राजा...|काश्यश्च परमेष्वासः...|द्रुपदो द्रौपदेयाश्च...|स घोषो धार्तराष्ट्राणां...|अथ व्यवस्थितान् दृष्ट्वा...|सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...|योत्स्यमानानवेक्षेऽहं...|एवमुक्तो हृषीकेशो...|भीष्मद्रोणप्रमुखतः...|तत्रापश्यत् स्थितान् पार्थः...|तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...|सीदन्ति मम गात्राणि...|गाण्डीवं स्रंसते हस्तात्...|निमित्तानि च पश्यामि...|न काङ्क्षे विजयं कृष्ण...|येषामर्थे काङ्क्षितं नो...|आचार्याः पितरः पुत्राः...|एतान्न हन्तुमिच्छामि...|निहत्य धार्तराष्ट्रान्नः का...|तस्मान्नार्हा वयं हन्तुं...|यद्यप्येते न पश्यन्ति...|कथं न ज्ञेयमस्माभिः...|कुलक्षये प्रणश्यन्ति...|अधर्माभिभवात् कृष्ण...|सङ्करो नरकायैव...|दोषैरेतैः कुलघ्नानां...|उत्सन्नकुलधर्माणां...|अहो बत महत्पापं...|यदि मामप्रतीकारम्...|एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः

Tags:

कथं न ज्ञेयमस्माभिः... श्लोकःकथं न ज्ञेयमस्माभिः... पदच्छेदःकथं न ज्ञेयमस्माभिः... अन्वयःकथं न ज्ञेयमस्माभिः... शब्दार्थःकथं न ज्ञेयमस्माभिः... अर्थःकथं न ज्ञेयमस्माभिः... श्लोकवैशिष्ट्यम्कथं न ज्ञेयमस्माभिः... बाह्यसम्पर्कतन्तुःकथं न ज्ञेयमस्माभिः... सम्बद्धाः लेखाःकथं न ज्ञेयमस्माभिः...

🔥 Trending searches on Wiki संस्कृतम्:

सामवेदः१४ नवम्बर१४४८११४५मत्त (तालः)नलःअन्तर्जालम्११३७रिच्मन्ड्जनवरी ५हनुमज्जयन्तीभारतीयदार्शनिकाः१६४८Sanskritdocuments.org५३०लोकेऽस्मिन् द्विविधा निष्ठा...ब्रह्माअविद्या (योगदर्शनम्)ब्किरातार्जुनीयम्१९०७बहामास3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्अस्माकं तु विशिष्टा ये...न हि कश्चित्क्षणमपि...भारतीयदर्शनशास्त्रम्संस्काराःउदयनाचार्यःगुप्तसाम्राज्यम्स्पेन्गाम्बियाकैटरीना कैफविक्रमोर्वशीयम्अथ योगानुशासनम् (योगसूत्रम्)अनुबन्धचतुष्टयम्राजा राममोहन राय१७८११८२६पाणिनिःप्रजातन्त्रम्बास्केट्बाल्-क्रीडारामपाणिवादःमुख्यपृष्ठम्मुम्बईपाटलीपुत्रम्१ जुलाईलेलिह्यसे ग्रसमानः...१२ फरवरीव्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)३६महाभाष्यम्ओषधयःसितम्बर २१संस्कृतभाषामहत्त्वम्कलिङ्गद्वीपःकुमारसम्भवम्मनुस्मृतिःकठोपनिषत्चम्पूरामायणम्उपनिषदः२१ दिसम्बरसुन्दरकाण्डम्स्लम्डाग् मिलियनेर्ताम्रम्चार्वाकदर्शनम्पिकःहिन्दीतैत्तिरीयोपनिषत्आत्ममलेशियामङ्गलःधारणा🡆 More