यद्यप्येते न पश्यन्ति...

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य अष्टत्रिंशत्तमः (३८) श्लोकः ।

श्लोकः

यद्यप्येते न पश्यन्ति... 
गीतोपदेशः
    यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
    कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥


पदच्छेदः

यद्यपि, एते, न, पश्यन्ति, लोभोपहतचेतसः । कुलक्षयकृतम्, दोषम्, मित्रद्रोहे, च, पातकम् ॥

अन्वयः

अस्य श्लोकस्य अन्वयः अग्रिमे श्लोके मिलित्वा दत्तं वर्तते । सुष्टु अवगमनाय ।

शब्दार्थः

    यद्यपि = यद्यपि
    एते = इमे धार्तराष्ट्राः
    न = न
    पश्यन्ति = वीक्षन्ते
    लोभोपहतचेतसः = लोभाविष्टचित्ताः
    कुलक्षयकृतम् = वंशनाशजन्यम्
    दोषम् = अनर्थम्
    मित्रद्रोहे च = वयस्यमारणे
    पातकम् = पापम्

अर्थः

अस्य श्लोकस्य तात्पर्यमपि अग्रिमे श्लोके एव वर्तते ।

श्लोकवैशिष्ट्यम्

विषयस्य सुबोधाय मिलित्वा दत्तम् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
यद्यप्येते न पश्यन्ति...  धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...|अत्र शूरा महेष्वासा...|धृष्टकेतुः चेकितानः...|युधामन्युश्च विक्रान्त...|अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...|अयनेषु च सर्वेषु...|तस्य सञ्जनयन् हर्षं...|ततः शङ्खाश्च भेर्यश्च...|ततः श्वेतैर्हयैर्युक्ते...|पाञ्चजन्यं हृषीकेशो...|अनन्तविजयं राजा...|काश्यश्च परमेष्वासः...|द्रुपदो द्रौपदेयाश्च...|स घोषो धार्तराष्ट्राणां...|अथ व्यवस्थितान् दृष्ट्वा...|सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...|योत्स्यमानानवेक्षेऽहं...|एवमुक्तो हृषीकेशो...|भीष्मद्रोणप्रमुखतः...|तत्रापश्यत् स्थितान् पार्थः...|तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...|सीदन्ति मम गात्राणि...|गाण्डीवं स्रंसते हस्तात्...|निमित्तानि च पश्यामि...|न काङ्क्षे विजयं कृष्ण...|येषामर्थे काङ्क्षितं नो...|आचार्याः पितरः पुत्राः...|एतान्न हन्तुमिच्छामि...|निहत्य धार्तराष्ट्रान्नः का...|तस्मान्नार्हा वयं हन्तुं...|यद्यप्येते न पश्यन्ति...|कथं न ज्ञेयमस्माभिः...|कुलक्षये प्रणश्यन्ति...|अधर्माभिभवात् कृष्ण...|सङ्करो नरकायैव...|दोषैरेतैः कुलघ्नानां...|उत्सन्नकुलधर्माणां...|अहो बत महत्पापं...|यदि मामप्रतीकारम्...|एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः

Tags:

यद्यप्येते न पश्यन्ति... श्लोकःयद्यप्येते न पश्यन्ति... पदच्छेदःयद्यप्येते न पश्यन्ति... अन्वयःयद्यप्येते न पश्यन्ति... शब्दार्थःयद्यप्येते न पश्यन्ति... अर्थःयद्यप्येते न पश्यन्ति... श्लोकवैशिष्ट्यम्यद्यप्येते न पश्यन्ति... बाह्यसम्पर्कतन्तुःयद्यप्येते न पश्यन्ति... सम्बद्धाः लेखाःयद्यप्येते न पश्यन्ति...

🔥 Trending searches on Wiki संस्कृतम्:

कणादः१८६९तपस्विभ्योऽधिको योगी...नदीपेलेमनुस्मृतिःअर्थःकिष्किन्धाकाण्डम्गुप्तसाम्राज्यम्१६४४वेदाङ्गम्मुख्यपृष्ठम्हस्तःईरानमरीचिका (शाकम्)मृच्छकटिकम्अक्षरं ब्रह्म परमं...१०९०व्याकरणम्५ दिसम्बरसुबन्धुःअनन्यचेताः सततं...व उ चिदम्बरम् पिळ्ळैभर्तृहरिःजैनधर्मःराधाअथर्ववेदःकर्मेन्द्रियाणि संयम्य...अपि चेदसि पापेभ्यः...१००दक्षिण अमेरिकाजिबूटीसञ्जयः१४ नवम्बरजलम्डयोस्कोरिडीस्स्लम्डाग् मिलियनेर्नैनं छिन्दन्ति शस्त्राणि...नवरात्रम्पक्षिणःवलसाडमण्डलम्चार्ल्सटन्पञ्चगव्यम्कर्णाटकसङ्गीतम्मान्ट्पेलियर्, वर्मान्ट्५३०काव्यवृत्तयःप्राथमिकनेपालीभाषायाः कथाज्ञानम्संस्कृतवाङ्मयम्हास्यरसःशुनकःसामवेदः१५४२नार्थ डेकोटागौतमबुद्धः१९०२विकिः१५०७जेक् रिपब्लिक्१४७८चार्वाकदर्शनम्🡆 More