विश्वस्वास्थ्यसंस्था

विश्वस्वास्थ्यसंस्था (World Health Organization (WHO)) संयुक्तराष्टाणां (United Nations) अङ्गभूता विशिष्टसंस्था या च अन्ताराष्ट्रियस्तरे सार्वजनिकस्वास्थ्यविषये आस्थायुता वर्तते । १९४८ तमे वर्षे एप्रिल्मासस्य ९ दिनाङ्के स्विट्सेर्लेण्ड्देशस्य जिनीवानगरे इयं संस्था समारब्धा । इयं संयुक्तराष्ट्रवर्धनगणस्य सदस्या वर्तते ।

विश्वस्वास्थ्यसंस्था
विश्वस्वास्थ्यसंस्थायाः मुख्यकार्यालयः जिनीवा

मसूरिकारोगस्य (smallpox) निवारणे विश्वस्वास्थ्यसंस्था अत्यन्तं प्रमुखं पात्रं वहति । एड्स्, मलेरिया, कुष्ठरोगः इत्यादीनां साङ्क्रामिकरोगाणां निवारणम्, उत्तमाहारसेवनं, पौष्टिकांशः, स्वास्थ्यशिक्षणम् इत्यादीनि अस्याः संस्थायाः लक्ष्यभूतानि सन्ति । एप्रिल्मासस्य ७ दिनाङ्कः विश्वस्वास्थ्यदिनत्वेन आचर्यते ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

चार्ल्सटन्उद्धरेदात्मनात्मानं...कर्मसंन्यासयोगःधर्मःभूगोलीयनिर्देशाङ्कप्रणालीसुनामीपञ्चाङ्गम्महम्मद् हनीफ् खान् शास्त्री६ मईसमय रैनाघ्८९८नक्षत्रम्विष्णुःयस्त्विन्द्रियाणि मनसा...बाय्सीअथर्ववेदःनदीविश्वनाथः (आलङ्कारिकः)जैनधर्मःधनम्संस्कृतम्कुचःआयुर्विज्ञानम्ईशावास्योपनिषत्त्वमेव माता च पिता त्वमेव इतिसिडनीकुन्तकःपुनर्गमनवादवेणीसंहारम्मङ्गलवासरःइलेनॉइस्नीलः१८८०सरस्वती देवीकेन्यासंयुक्ताधिराज्यम्काव्यम्सङ्गणकम्शुक्लरास्याआश्रमव्यवस्थापुंसवनसंस्कारः१६४४जार्ज २चीनदेशःनवम्बर १८२११कैटरीना कैफजर्मनभाषावाजपान्किरातार्जुनीयम्विद्युदणुःजलम्१०१३महात्मा गान्धीनलःभाषाविज्ञानम्रसगङ्गाधरःअरिस्टाटल्देवगिरि शिखरम्मलेशिया🡆 More