नासिका

एषा नासिका अपि शरीरस्य किञ्चन अङ्गम् अस्ति । नासिका पञ्चेन्द्रियेषु अन्यतमा अपि । सर्वविधं गन्धम् अपि नासिकया एव जिघ्रामः । नासिकाः बहुविधाः भवन्ति । इयं नासिका आङ्ग्लभाषायां Nose इति उच्यते । नासिका एषा वदने भवति । इयं नासिका इन्द्रियेषु अन्यतमा । एषा घ्राणेन्द्रियम् इति उच्यते ।

Nose
नासिका
नासिका
ल्याटिन् Nasus

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

वदनम्

🔥 Trending searches on Wiki संस्कृतम्:

रसगङ्गाधरःमार्जालःप्राणायामःमलागा८५९सुखदुःखे समे कृत्वा...सितम्बर १३यजुर्वेदःप्रकरणम् (रूपकम्)पण्डिततारानाथःरसःवेदव्यासःचार्ल्स २हिन्द-यूरोपीयभाषाःकर्मण्येवाधिकारस्ते...आब्रह्मभुवनाल्लोकाः...११८५प्रातिशाख्यम्अलङ्काराःसोनिया गान्धीदर्शनानिनाहं वेदैर्न तपसा...मार्कण्डेयःअधिवर्षम्२६ अप्रैलफेस्बुक्४४४१४४७सऊदी अरबव्याकरणम्१८५२गुरु नानक देवअभिनवगुप्तःयोगःवैराग्यशतकम्पितालेखाप्राकृतम्राजविद्या राजगुह्यं...वाल्मीकिः२९४वालीबाल्-क्रीडाअपर्याप्तं तदस्माकं...बदरीफलम्हर्षवर्धनःक्रीडाफ्रेङ्क्लिन रुजवेल्टधूमलःकाव्यप्रकाशःआस्ट्रियानारिकेलम्४ फरवरीबेरिलियम्वेतालपञ्चविंशतिकावाजनवरी १३विरजादेवी (जाजपुरम्)भारतीयदार्शनिकाःजरागोजानीजेलोकसभाराजशेखरःत्रेतायुगम्व्लाडिमिर लेनिन१८८३चित्मार्कण्डेयपुराणम्वैश्विकस्थितिसूचकपद्धतिः🡆 More