जीवाणुः

जीवाणवः लघुजन्तवः सन्ति। वयं तान् स्वनेत्राभ्यां द्रष्टुं न शक्नुमः। परं वयं सूक्ष्मदर्शन्या जीवाणून् द्रष्टुम् समर्थाः स्म। केचन जीवाणवः अपकारिणः। ते व्याधीहेतुकाः सन्ति अथवा भोजनम् मलिनीकुर्वन्ति। अन्ये उपकारकाः सन्ति। ते दधिदाधिके सुराम् औषधानि वा उत्पादयन्ति। तेषां विविधानि रूपाणि सन्ति - वर्तुलाकारं(coccus), कम्बु-रूपं (spirillium), पदविच्छेदचिह्नरूपं (vibrio) अण्डाकारकम् (bacillus) च। नीलजीवाणवः आहारं स्वयम् उत्पादयन्ति ।

Bacteria
Scanning electron micrograph of Escherichia coli bacilli
Scanning electron micrograph of Escherichia coli bacilli
जैविकवर्गीकरणम्
अधिजगत् Bacteria
उपविभागीयस्तरः
  • Gram positive / no outer membrane

Actinobacteria (high-G+C)
Firmicutes (low-G+C)
Tenericutes (no wall)

  • Gram negative / outer membrane present

Aquificae
Deinococcus-Thermus
Fibrobacteres–Chlorobi/Bacteroidetes (FCB group)
Fusobacteria
Gemmatimonadetes
Nitrospirae
Planctomycetes–Verrucomicrobia/Chlamydiae (PVC group)
Proteobacteria
Spirochaetes
Synergistetes

  • Unknown / ungrouped

Acidobacteria
Chloroflexi
Chrysiogenetes
Cyanobacteria
Deferribacteres
Dictyoglomi
Thermodesulfobacteria
Thermotogae

जीवाणुः
सामान्यजीवाणोः स्थापत्यम्
जीवाणुः
अन्तोनि वोन् लूवेन्होक् जिवाणूनाम् प्रथमः दर्शकः आसीत्

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

हठयोगःइराक्हर्षचरितम्जार्जिया (देशः)बेलं गुहा२८४मल्लक्रीडा१४४७नवम्बर १७वेतालपञ्चविंशतिकामुद्राराक्षसम्पनसफलम्उपनिषद्राष्ट्रियबालदिनम् (भारतम्)योगदर्शनस्य इतिहासःनिरुक्तम्१३०४शार्लेमन्यजून २१शल्यक्रियाभगीरथःयवद्वीप१२११श्रीधर भास्कर वर्णेकर११५५विकिःमाण्डूक्योपनिषत्अधर्मं धर्ममिति या...नाट्यशास्त्रम् (ग्रन्थः)कोलकाताजडभरतःक्षीरम्प्रकरणग्रन्थाः (द्वैतदर्शनम्)दिसम्बर ३०२०१०मृच्छकटिकम्१००रास्यासंस्काराःकल्पशास्त्रस्य इतिहासःमन्दाक्रान्ताछन्दःदृष्ट्वा तु पाण्डवानीकं...जनवरी १३स्लम्डाग् मिलियनेर्प्राचीनभारतीया शिल्पकलाकैवल्य-उपनिषत्राष्ट्रियस्वयंसेवकसङ्घःराबर्ट् कोख्पर्वताःकर्णाटकराज्यम्अडालज वावदक्षिणकोरियाकुमारसम्भवम्वैश्विकस्थितिसूचकपद्धतिःवैदिकसाहित्यम्ओषधयःनवम्बर १६भारतीयप्रौद्यौगिकसंस्थानम्अद्वैतवेदान्तःअधिवर्षम्मेघदूतम्मत्त (तालः)मातृदिवसःमिसूरीहरीतकीसङ्गणकम्नैषधीयचरितम्सितम्बरगणेशः🡆 More