ऐजोल

ऐज़ौल भारतस्‍य मिजोरमप्रान्‍तस्‍य राजधानी अस्‍ति.ऐजल-नगरस्य आधिकारिकतया स्थापना १८९० तमे वर्षे फेब्रुवरी-मासस्य २५ दिनाङ्के अभवत् ।२९३,४१६ जनसङ्ख्यायुक्तं राज्यस्य बृहत्तमं नगरम् अस्ति । अत्र प्रशासनस्य केन्द्रम् अपि अस्ति यत्र सर्वाणि महत्त्वपूर्णानि सर्वकारीयकार्यालयाः, राज्यसभागृहं, नागरिकसचिवालयः च सन्ति । ऐजलस्य जनसंख्या जातीयमिजोजनानाम् विभिन्नसमुदायस्य दृढतया प्रतिबिम्बं करोति।

परिवहन

वायु

ऐजोल्-नगरं लेङ्गपुई-विमानस्थानकेन विमानयानेन सम्बद्धम् अस्ति यत् ऐजल-नगरस्य समीपे स्थितम् अस्ति। एयर इण्डिया, गो फर्स्ट्, इण्डिगो इत्यनेन संचालितैः कोलकाता, दिल्ली, गुवाहाटी, अगरतला, शिलाङ्ग, इम्फाल् इत्यादिभ्यः विमानस्थानकं सम्पर्कं प्रदाति श। पवनहंस इत्यनेन २०१२ तमे वर्षे हेलिकॉप्टरसेवा आरब्धा, सा नगरं लुङ्गलेई, लाङ्गटलै, सैहा, चावङ्गटे, सेर्च्छिप्, चम्पाई, कोलासिब, ख्वाजाउल्, न्गोपा, ह्नाहथियाल् इत्यादिभिः सह सम्बध्दयति।

रेलमार्ग

मिजोरम बैराबीपर्यन्तं रेलमार्गेण राष्ट्रियजालेन सह सम्बद्धः अस्ति; राज्ये उत्तमसंपर्कार्थं व्यापकपरिमाणस्य बैराबीसैराङ्गरेलमार्गसंयोजनस्य निर्माणमपि सर्वकारेण आरब्धम् अस्ति।

पथ

ऐजोल्-नगरं सिलचर-नगरेण सह राष्ट्रियराजमार्गेण ५४० मार्गेण, अगरतला-नगरेण सह राष्ट्रियराजमार्गेण ४० मार्गेण, राष्ट्रियराजमार्गेण १५०-इत्यनेन इम्फाल्-नगरेण सह च मार्गेण सम्बद्धम् अस्ति। पीत-श्वेत-टैक्सी-यानानि व्यापकरूपेण उपलभ्यन्ते मारुतिकारानाम् अधिकतया उपयोगः भवति। निजीस्वामित्वयुक्ताः नील-श्वेत-लघुबसाः नगरबसरूपेण नियमितसेवायां सन्ति। स्थानीयवाहनस्य कृते २ चक्रीय टैक्सी अपि उपलभ्यते।

सन्दर्भः

Tags:

ऐजोल परिवहनऐजोल सन्दर्भःऐजोलमिजोरामराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

हर्षचरितम्५९३प्रतिमानाटकम्जून २१लन्डन्छान्दोग्योपनिषत्४५३अद्वैतवेदान्तःजार्ज ३प्रथम कुमारगुप्तःनवम्बरसर्वपल्ली राधाकृष्णन्ब्रह्मसूत्राणिबदरीफलम्अष्टाध्यायीमहीधरः१९०८विदुरःसिंहः पशुःशिरोवेदनात्रेतायुगम्आयुर्विज्ञानम्दिसम्बरचातुर्वर्ण्यं मया सृष्टं...स्याम्सङ्ग्भाषाविज्ञानम्विक्रमोर्वशीयम्१२ अक्तूबरआनन्दवर्धनःकदलीफलम्कारकम्वालीबाल्-क्रीडानवम्बर १६१६६४जून ७दक्षिणभारतहिन्दीप्रचारसभाजन्तुःपण्डिततारानाथःक्रीडानासतो विद्यते भावो...ब्रह्मयज्ञःसिलवासाकोषि अगस्टीन् लूयीअल्लाह्रसःयथैधांसि समिद्धोऽग्निः...कराचीयुद्धम्महाकाव्यम्विज्ञानम्वेणीसंहारम्क्षमा रावअम्लम्वेतालपञ्चविंशतिकामिसूरीओषधयःइराक्एनवायुमण्डलम्चिन्ताअन्ताराष्ट्रीयमहिलादिनम्कालिदाससूर्यः०७. ज्ञानविज्ञानयोगःनासा१०८८थामस् जेफरसन्मनोहर श्याम जोशीलेखागौतमबुद्धः१७६४🡆 More