अट्लाण्टिक्-महासागरः: सागरः

अट्लाण्टिक्-महासागरः पृथिव्याः द्वितीयः वृहत्तमः महासागरः । अस्य आयतनम् अस्ति १०६.४ मिलियन् वर्गकिलोमीटर् (४१.१ मिलियन् वर्गमैल्) । अयं महासागरः पृथिव्याः एक-पञ्चमांशस्थलं यावत् व्यापृतः अस्ति । अट्लाण्टिक्-महासागरस्य पश्चिमदिशि उत्तर अमेरिका तथा दक्षिण अमेरिका अस्ति । पूर्वदिशि यूरोप् तथा अफ्रिका वर्तते ।

अट्लाण्टिक्-महासागरः
अट्लाण्टिक्-महासागरः: सागरः
उत्तर महासागरः
अट्लाण्टिक्-महासागरः: सागरः

बाह्यसम्पर्कतन्तुः

Tags:

अफ्रिकाउत्तर अमेरिकादक्षिण अमेरिकायूरोप्

🔥 Trending searches on Wiki संस्कृतम्:

बास्केट्बाल्-क्रीडास्वराः (सङ्गीतम्)१०२४धर्मशास्त्रम्स्टीव जाब्सकलियुगम्कुरआन्इम्फालताजिकिस्थानम्१२५५द्वापरयुगम्अनानसफलरसःपुराणलक्षणम्गङ्गानदीद्वाविमौ पुरुषौ लोके...जयपुरम्छन्दःनिघण्टुःआश्रमव्यवस्थान चैतद्विद्मः कतरन्नो गरीयो...उशीनरःअध्यापकःब्रूनैमम्मटःभासःवयम् एव अल्लाहाय तस्मै च प्रत्यागमनाः अस्माकम्सितम्बरकुमारदासःअन्ताराष्ट्रीयमहिलादिनम्भासनाटकचक्रम्परिशिष्टम्वार्सा६२भारतीयवायुसेनालातूरआर्यभटःगद्यकाव्यम्तरुःएरासिस्ट्राटस्विकिःस्पैनिशभाषा७ नवम्बरशब्दव्यापारविचारःनक्षत्रम्चरकसंहितादेवनागरीभगवद्गीतागोवाराज्यम्फलितज्योतिषम्१५७३सनकादयःअश्वघोषःरमणमहर्षिःआजाद हिन्द फौज्वाशिङ्ग्टन् डि सिजहाङ्गीरदैवतकाण्डम्मान्‍टानावर्षःनैगमकाण्डम्मार्टिन् लूथर् किङ्ग् (ज्यू)कदलीफलम्योगी आदित्यनाथःसोनिया गान्धीअधिगमःविष्णुपुराणम्१७७४बुद्धचरितम्बुर्गोस१८७६जुलियस कैसर🡆 More