हंसः

हंसस्तत्महापक्षिनानां गणः। ग्रीष्मे हंसा उत्तरेषु क्षेत्रेषु वसन्ति तथापि हिमे दक्षिणान्पतन्ति। पक्षिणस्तुलासन्न 2-3 क.ग.

अस्ति। हंसा जलस्य परि वसन्ति जलस्य वीरुध्य​ऽदन्ति च​।

हंसः
हंस:

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

यदा यदा हि धर्मस्य...१००शिवराज सिंह चौहानमोक्षसंन्यासयोगःयजुर्वेदःकृष्णःविकिपीडियागौतमबुद्धःज्ञानम्वृकःअपर्याप्तं तदस्माकं...मनोहर श्याम जोशीस्अश्वघोषः४ फरवरीचन्द्रःप्रशान्तमनसं ह्येनं...अलङ्काराःपतञ्जलिस्य योगकर्मनियमाःकिलोग्राम्अभिज्ञानशाकुन्तलम्राष्ट्रियबालदिनम् (भारतम्)असमियाभाषाकोस्टा रीकाजून ८अदितिःअधिभूतं क्षरो भावः...अन्ताराष्ट्रीयमहिलादिनम्जून १०राष्ट्रियस्वयंसेवकसङ्घःविज्ञानम्ओषधयःअगस्त २०आङ्ग्लभाषा२६ अप्रैलसभापर्वफेस्बुक्इतिहासः१८६२अक्तूबर १२वैश्विकस्थितिसूचकपद्धतिःश्रीहर्षःजलमालिन्यम्हिन्द-यूरोपीयभाषाःराबर्ट् कोख्नैषधीयचरितम्जार्ज ३शार्लेमन्यमत्स्यपुराणम्चित्सेम पित्रोडाडचभाषा४४४अष्टाध्यायीमनुःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)१९०३हिन्दूदेवताःत्वमेव माता च पिता त्वमेव इतिसेंड विन्सेन्ड ग्रेनदिनेश्चराजविद्या राजगुह्यं...नीजेपुरुषः (वेदाः)शाम्भवीप्रकरणम् (रूपकम्)स घोषो धार्तराष्ट्राणां...ट्रेन्टन्२९४अगस्त १५स्विट्झर्ल्याण्ड्🡆 More