सिन्धीभाषा

सिन्धी (देवनागरी: सिन्धी/सिंधी, खोजकी: 𑈩𑈭𑈞𑈵𑈝𑈮/𑈩𑈭𑈴𑈝𑈮, देवदेन (खुदाबादी): 𑋝𑋡𑋑𑋪𑋐𑋢/𑋝𑋡𑋟𑋐𑋢, नस्ख: سنڌي‎) भारतीय उपमहाद्वीपस्य पश्चिमभागे स्थितस्य ऐतिहासिकसिन्धप्रदेशस्य एकः हिन्दु-आर्यभाषा अस्ति, या सिन्धीजनाः भाषन्ते । पाकिस्थानस्य सिन्धप्रदेशस्य राजभाषा अस्ति । भारते सिन्धी केन्द्रसर्वकारेण आधिकारिकतया मान्यताप्राप्तासु अनुसूचितभाषासु अस्ति, यद्यपि भारतस्य कस्यापि राज्यस्य सिन्धी राजभाषा नास्ति । पाकिस्थानस्य २०१७ तमस्य वर्षस्य जनगणनायाः प्रारम्भिकपरिणामानुसारं सिन्धीभाषा ३.०२६ कोटिः (30.26 मिलियन्)-जनानाम् अथवा देशस्य जनसङ्ख्यायाः १४.५७% प्रथमा भाषा अस्ति । भारते २०११ जनगणनानुसारं १६.८ लक्षं (1.68 मिलियन्) जनानां प्रथमा भाषा आसीत् ।

सिन्धी
सिन्धी, ਸਿੰਧੀ, 𑈩𑈭𑈞𑈵𑈝𑈮, 𑋝𑋡𑋑𑋪𑋐𑋢, سنڌي
सिन्धीभाषा
देवदेन (खुदाबादी), फारसी-अरबी, देवनागरी लिपिभिः लिखितः 'सिन्धी/सिंधी'
विस्तारः पाकिस्थानं भारतं
प्रदेशः सिन्ध (पाकिस्थानं)
कच्छ (भारतम्)
Ethnicity सिन्धीजनाः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः फारसी-अरबी (नास्ख), देवनागरी (भारत) अन्ये च
आधिकारिकस्थितिः
व्यावहारिकभाषा

Pakistan पाकिस्थानम्

भारतम् भारतम्
नियन्त्रणम्
  • सिन्धी भाषाधिकरणम् (पाकिस्थानम्)
  • सिन्धीभाषाप्रवर्धनार्थं राष्ट्रियपरिषद् (भारतम्)
भाषा कोड्
ISO 639-1 sd
ISO 639-2 snd
ISO 639-3 variously:
फलकम्:ISO639-3 documentation – सिन्धी
फलकम्:ISO639-3 documentation – लसि
फलकम्:ISO639-3 documentation – सिन्धी भील
Linguasphere 59-AAF-f
सिन्धीभाषा
२०१७ तमस्य वर्षस्य पाकिस्थानस्य जनगणनानुसारं प्रत्येकस्मिन् पाकिस्थानमण्डले सिन्धीभाषा मातृभाषा इति जनानां अनुपातः

शब्दसङ्ग्रहः

इतिहासकारस्य नबी बख्श् बलोच् इत्यस्य मते अधिकांशः सिन्धीशब्दसङ्ग्रहः प्राचीनसंस्कृतस्य अस्ति । परन्तु उपमहाद्वीपे फारसीभाषायाः प्रभावात् सिन्धीभाषायाः फारसीभाषायाः अरबीभाषायाः च बहवः शब्दाः अनुकूलिताः सन्ति । आङ्ग्लभाषायाः हिन्दुस्थानीभाषायाः च ऋणं गृहीतवान् अस्ति । अद्य पाकिस्थाने सिन्धी उर्दूभाषायाः किञ्चित् प्रभाविता अस्ति, यत्र अधिकानि ऋणानि फारसी-अरबी-तत्त्वानि सन्ति, यदा तु भारते सिन्धीभाषायां हिन्दीभाषायां प्रभावः अस्ति, यत्र अधिकं ऋणं गृहीतं तत्सम संस्कृत-तत्त्वानि सन्ति ।

उपभाषाः

सिन्धीभाषायाः उपभाषासु सिरोली, विचोली, लारी, लासी, काठियावाड़ी कच्छी, थारी अथवा थरेली, मचरिया, दक्स्लिनु, मुस्लिमसिन्धी च सन्ति । उत्तरसिन्धे "सिरोली अथवा सिराइकी" उपभाषा दक्षिणपञ्जाबस्य सराइकीभाषायाः भिन्ना अस्ति, तस्याः उपभाषारूपेण अथवा सिन्धीभाषायाः उपभाषारूपेण व्यवहृता अस्ति च । पूर्वं "सिराइकी" इति नाम्ना प्रसिद्धाः सिन्धीउपभाषाः अद्यत्वे अधिकतया "सिरोली" इति उच्यन्ते ।

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

सिन्धीभाषा शब्दसङ्ग्रहःसिन्धीभाषा उपभाषाःसिन्धीभाषा सम्बद्धाः लेखाःसिन्धीभाषा सन्दर्भाःसिन्धीभाषादेवनागरीपाकिस्थानभारतम्भारतस्य आधिकारिकभाषाःभारतीय उपमहाद्वीपःसिन्धप्रदेशःहिन्दु-आर्यभाषाः

🔥 Trending searches on Wiki संस्कृतम्:

वेतालपञ्चविंशतिकाविकिमीडियाक्षमा रावत्वमेव माता च पिता त्वमेव इतिकाव्यम्२१०वायुमण्डलम्यवद्वीपओशीनियासेवफलम्हनुमान बेनीवालकार्बनप्रकरणग्रन्थाः (द्वैतदर्शनम्)१८६५कृष्णःस्कन्दस्वामीजार्ज ३गोकुरासस्यम्भर्तृहरिःकाव्यप्रकाशःनेताजी सुभाषचन्द्र बोसज्यायसी चेत्कर्मणस्ते...ज्योतिषशास्त्रम्नारिकेलम्शर्मण्यदेशःइतिहासःमत्स्यपुराणम्कैवल्य-उपनिषत्डचभाषा७५२जेम्स ७ (स्काटलैंड)अर्जुनविषादयोगःलोकसभाचेदीप्यावसुदेवःमिकी माउसशिवराज सिंह चौहान१००जनवरी १३यवनदेशःसूत्रलक्षणम्१८७३अष्टाङ्गयोगःहरीतकीदौलतसिंह कोठारीमैक्रोनीशियासभापर्वयोगःविलियम ३ (इंगलैंड)वेणीसंहारम्वक्रोक्तिसम्प्रदायःनव रसाःमाघमासःदेवभक्तिःश्रीधर भास्कर वर्णेकर११५५पञ्चाङ्गम्संस्कृतसाहित्यशास्त्रम्संयुक्ताधिराज्यम्शर्कराअसमियाभाषाईशावास्योपनिषत्मुद्राराक्षसम्सर् अलेक्साण्डर् प्लेमिङ्ग्पी टी उषाब्रह्मदेशःवेदःमार्च ३०अल्लाह्युद्धम्शेख् हसीनाबहूनि मे व्यतीतानि...बेलं गुहा🡆 More