शैवसम्प्रदायः

शैवं नाम शिवसम्बद्धम् इति । शिवोपासकाः इति 'शैवाः'।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

चरकसंहितामैथुनम्नरेन्द्र सिंह नेगीलेसोथोविपाशाप्रत्ययः१६ अगस्त२८ अप्रैलDevanagariपीठम्मृत्तैलोत्तनचुल्लिःकथाकेळिःभारतेश्वरः पृथ्वीराजःजैनतीर्थङ्कराःभक्तिःजैनधर्मः७८५जून१८१८व्लादिमीर पुतिन१०५४पाराशरस्मृतिःलोकेऽस्मिन् द्विविधा निष्ठा...मोहम्मद रफीयोगदर्शनस्य इतिहासःपलाण्डुःसङ्गीतम्विमानयानम्मत्त (तालः)लाला लाजपत रायइस्रेलस्त्रीद्विचक्रिकामई २एप्पल्अव्यक्ताद्व्यक्तयः सर्वाः...हर्षचरितम्९ जूनविश्रवाःअलाबुभारतीयराष्ट्रियकाङ्ग्रेस्सिर्सि मारिकांबा देवालयवक्रोक्तिसम्प्रदायःखण्डशर्करा२२ जनवरीसत्त्वात्सञ्जायते ज्ञानं...चिलिजर्मनभाषापियर सिमों लाप्लाससूरा अल-फतिहा३०८फेस्बुक्मार्जालःक्षीरपथ-आकाशगङ्गायाज्ञवल्‍क्‍यस्मृतिःहर्षवर्धनःअस्माकं तु विशिष्टा ये...तैत्तिरीयोपनिषत्समयवलयःसिलवासावेदाविनाशिनं नित्यं...चार्वाकदर्शनम्धावनक्रीडामहाभाष्यम्कामसूत्रम्टोनी ब्लेयर१८०७दशार्हः२४ सितम्बरपञ्चतन्त्रम्मातृकाग्रन्थःजम्बुद्वीपः🡆 More