क्षीरपथ-आकाशगङ्गा

क्षीरपथ-आकाशगङ्गा (आङ्ग्ल: Milky Way) काचित् आकाशगङ्गा (गैलक्सी) । सौरमण्डलस्य केन्द्रभूतः सूर्यः अस्याः आकाशगङ्गायाः अंशः । अर्थात् वयम् अस्याम् आकाशगङ्गायां निवसामः । एषा एका सर्पिलाकारका आकाशगङ्गा । देवयानी-आकाशगङ्गा (एन्ड्रोमेडा आकाशगङ्गा) क्षीरपथ-आकाशगङ्गायाः प्रतिवेशी आकाशगङ्गा अस्ति । एषा आकाशगङ्गा मन्दाकिनी इत्यपि उच्यते ।

क्षीरपथ-आकाशगङ्गा
क्षीरपथ-आकाशगङ्गा
वैज्ञानिकमतानुसारं क्षीरपथ-आकाशगङ्गायाम् अस्माकं सौरमण्डलस्य स्थितिः
पर्यवेक्षणतथ्यानि
प्रकारः गोलाकारकाकाशगङ्गा (बेरेड् स्पैरल् गैलेक्सी)
व्यासः १००,००० प्रकाशवर्षः
घनत्वम् १,००० प्रकाशवर्षः
नक्षत्राणां संख्या २००–४०० अर्बुदम् (२–४×१०११)
प्राचीनतमनक्षत्रम् १३.२ अर्बुदम् वर्षाणि
भरः ७.०×10११ भ (१.४×10४२ कि॰लो॰)
आकशगङ्गायाः केन्द्रतः
सूर्यस्य दूरत्वम्
२६,४००±१,६०० प्रकाशवर्षः
सूर्यस्य आकशगङ्गायाः
परिक्रमणकालः
२५ कोटिः वर्षाणि
आकाशगङ्गायाः परिक्रमणकालः ५ कोटिः वर्षाणि
आकाशगङ्गायाः
उल्लम्ब-परिक्रमणकालः
१.५-१.८ कोटिः वर्षाणि
महाजागतिकगतिः ५५२ कि मि/से
सन्दर्भलेखाः- आकाशगङ्गा, Z8 GND 5296-आकाशगङ्गा

पृथ्वीतः पर्यवेक्षणम्

क्षीरपथ-आकाशगङ्गा रात्रौ आकाशस्य एकस्मिन् प्रान्ततः अपरप्रान्तपर्यन्तम् अस्पष्टमेघसदृशः विस्तृतः इव दृश्यते । नगरप्रदेशेषु तथा अधिकप्रकाशसंयुक्तस्थलात् एषा आकाशगङ्गा स्पष्टतया न दृश्यते ।

टिप्पणी

बहिःसंयोगः

Tags:

आङ्ग्लभाषासूर्यःसौरव्यूहः

🔥 Trending searches on Wiki संस्कृतम्:

१३०४कलिङ्गयुद्धम्१०८२स्वदेशीमम्मटःरामायणम्कुमारसम्भवम्पुरुषः (वेदाः)शतपथब्राह्मणम्०७. ज्ञानविज्ञानयोगःविदुरःटुनिशियालज्जालुसस्यम्पुर्तगालीभाषासंन्यासं कर्मणां कृष्ण...१९०७जार्ज १बुधवासरःमनुः१८०९जून १०काव्यप्रकाशःविकिमीडियाजरागोजाकृष्णःकर्कटराशिःसायणःस्अर्थःराबर्ट् कोख्सर्पःफरवरी १२जावानवम्बरकोस्टा रीकापक्षिणः१७०७जून ८उत्तररामचरितसामाजिकमाध्यमानिसङ्गणकम्शिवराज सिंह चौहानजलमालिन्यम्विरजादेवी (जाजपुरम्)क्पतञ्जलिःदशरूपकम्द्युतिशक्तिःजे साई दीपक१२५९यवनदेशःज्ञानम्१६६४विश्वामित्रःथामस् जेफरसन्८५९रजतम्भारतम्मनुस्मृतिःकूडलसङ्गमःमोहम्मद रफीआस्ट्रेलिया१८८०देशाःमार्कण्डेयःएनपी टी उषाआनन्दवर्धनःकोमोभीमराव रामजी आंबेडकर🡆 More