प्रकाशवर्षः

प्रकाशवर्षः(संक्षिप्तरूपम् : प्र व) ज्योतिर्विज्ञाने व्यवहृतः एकः मानकः(unit)। शून्यस्थले (महाकाशे) एकस्मिन् संवत्सरे प्रकाशेन अतिक्रान्तं दूरं यदस्ति तदेव प्रकाशवर्षः इति निर्दिश्यते । प्रकाशेन अतिक्रान्तं दूरं भवति प्रायः १० ट्रिलियन् कि.मी.परिमितम् (६ ट्रिलियन् मैल् ) ।

Notes

टिप्पणी

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

काशिका९८३६सूत्रलक्षणम्आस्ट्रियासऊदी अरबप्राणायामः२८४सर्पःबाणभट्टः१८५२नेताजी सुभाषचन्द्र बोसअव्यक्तोऽयमचिन्त्योऽयम्...भारतीयदार्शनिकाःसंस्कृतभारती१८८०फरवरी १२बुल्गारियासामाजिकमाध्यमानिअनुबन्धचतुष्टयम्अक्षय कुमारभरद्वाजमहर्षिःकवकम्शिशुपालवधम्इमं विवस्वते योगं...१२११विश्वामित्रःसंयुक्ताधिराज्यम्चित्संस्कृतसाहित्यशास्त्रम्चङ्गेझ खानजलमालिन्यम्प्रथम कुमारगुप्तःविदुरःचाणक्यःअन्ताराष्ट्रीयमहिलादिनम्हिन्दूदेवताःमार्कण्डेयपुराणम्ओषधयःपनसफलम्समय रैनानव रसाःरजतम्१३७२भारतीयदर्शनशास्त्रम्लज्जालुसस्यम्स्लम्डाग् मिलियनेर्अपर्याप्तं तदस्माकं...मातृदिवसःअदेशकाले यद्दानम्...नीतिशतकम्मईस्वातन्त्र्यदिनोत्सवः (भारतम्)मिलानोअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यातैत्तिरीयोपनिषत्वार्त्तापत्रम्द्राक्षाफलम्वायुमण्डलम्अलकनन्दानदीप्रतिमानाटकम्अम्लम्ब्जार्ज १२१०काव्यविभागाःनवम्बर १८इण्डोनेशियाउत्तररामचरितइतिहासः🡆 More