पश्चिमभारतम्: भौगोलिकक्षेत्रम्

पश्चिमभारतम् (हिन्दी/मराठी: पश्चिम भारत; आङ्ग्ल: Western India) शिथिलरूपेण परिभाषितः भारतस्य पश्चिमभागात्मकः क्षेत्रः । अस्य पश्चिमाञ्चलिकपरिषद्-प्रशासनिकविभागे गृहमन्त्रालयः गोवा, गुजरात, महाराष्ट्रं च राज्यानि दादरा नगरहवेली च दीव दमण च केन्द्रशासितप्रदेशः च अन्तर्भवति स्म ।

पश्चिमभारतम्

पश्चिम भारत
પશ્ચિમ ભારત
ಪಶ್ಚಿಮ ಭಾರತ
Western India
क्षेत्रम्
Location of पश्चिमभारतम्
देशः पश्चिमभारतम्: भौगोलिकक्षेत्रम् भारतम्
राज्यानि केन्द्रशासितप्रदेशाः च
अन्येषु राज्येषु कदाचित् अन्तर्भूतम्
बृहत्तमं नगरम् मुम्बई
सर्वाधिक जनसङ्ख्यायुक्त नगराणि (2011)
दादरा नगरहवेली च दीव दमण च:

गोवा:

गुजरात:

कर्णाटकम्:

महाराष्ट्रम्:

राजस्थानम्:

Area
 • Total ५,०८,०३२ km
Population
 • Total १७,३३,४३,८२१
 • Density ३४०/km
Time zone भारतीयमानकसमयः (आईएसटी) (UTC+५:३०)
आधिकारिकभाषाः

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

आङ्ग्लभाषागुजरातगृहमन्त्रालयःगोवादादरा नगरहवेली च दीव दमण चमराठीभाषामहाराष्ट्रराज्यम्हिन्दी

🔥 Trending searches on Wiki संस्कृतम्:

पतञ्जलिस्य योगकर्मनियमाः१३७९वसिष्ठस्मृतिःमिथकशास्त्रम्२६मीमांसादर्शनम्मुख्यपृष्ठम्अलङ्कारशास्त्रम्वेदाविनाशिनं नित्यं...ग्रेगोरी-कालगणना१७४६विचेञ्जाकदलीफलम्वेदव्यासःचीनदेशःए आर् रहमान्आकस्मिक चिकित्साकुतस्त्वा कश्मलमिदं...त्रिविक्रमभट्टःविमानयानम्त्वमेव माता च पिता त्वमेव इति२४ सितम्बरअपरं भवतो जन्म...चम्पादेशः१००सिरियाकथाकेळिःसेम पित्रोडाभारतीयराष्ट्रियकाङ्ग्रेस्कारगिलयुद्धम्कुवैत१८०७काव्यप्रकाशःउपमालङ्कारः३५८दमण दीव चकालिदासस्य उपमाप्रसक्तिःकरतलम्२७३कर्मणैव हि संसिद्धिम्...राँची१२३८संस्कृतविकिपीडियाइस्लाम्-मतम्कजाखस्थानम्४४४चरकसंहितासंयुक्तराज्यानिमलेशियापरित्राणाय साधूनां...अन्ताराष्ट्रियः व्यापारःट्बाणभट्टःवासांसि जीर्णानि यथा विहाय...टेबल्-टेनिस्-क्रीडाजयशङ्कर प्रसादक्षमा राव१९ जूनलेबनानज्ञानकर्मसंन्यासयोगःशाब्दबोधःकथावस्तुबौद्धधर्मःवार्तकीनैषधीयचरितम्अस्माकं तु विशिष्टा ये...स्तोत्रकाव्यम्हनोईत्रपुसेनेगल🡆 More