मराठीभाषा: भाषा

मराठी आर्य-भाषापरिवारस्य भाषा अस्ति। अधिकतया महाराष्ट्रराज्ये भाष्यते । महाराष्ट्रराज्यस्य राजभाषात्वेन इयं भाषा प्रचलिताऽस्ति।

Marathi
मराठी Marāṭhī
मराठीभाषा: भाषापरिवारेऽस्मिन् स्थानम्, इतिहासः, देवनागरी लिपिः
विस्तारः भारतम्
प्रदेशः महाराष्ट्रम्, गोवा, कर्नाटकम्, मध्यप्रदेशम्, छत्तीसगड विभागाः गुजरात, आन्ध्रप्रदेशम्, तमिलनाडु, दादरा नगरहवेलिः च, दमणं दीवश्च
स्थानीय वक्तारः 73 millionफलकम्:Infobox language/ref  (date missing)
भाषाकुटुम्बः
Indo-European
  • Indo-Iranian
    • Indo-Aryan
      • Southern Indo-Aryan
        • Marathi
उपभाषा(ः)
Varhadi , मालवणी, खानदेशी, अहिराणी,
लिपिः देवनागरी
मोडी (historical)
आधिकारिकस्थितिः
व्यावहारिकभाषा मराठीभाषा: भाषापरिवारेऽस्मिन् स्थानम्, इतिहासः, देवनागरी लिपिः भारतम्: Maharashtra, Daman and Diu and Dadra and Nagar Haveli
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 mr
ISO 639-2 mar
ISO 639-3 either:
फलकम्:ISO639-3 documentation – Modern Marathi
फलकम्:ISO639-3 documentation – Old Marathi
LINGUIST List omr Old Marathi
Indic script
Indic script
This page contains Indic text. Without rendering support you may see irregular vowel positioning and a lack of conjuncts. More...

भाषापरिवारेऽस्मिन् स्थानम्

मराठीभाषा भारतीय-आर्यभाषापरिवार:, भारतीय-इराणीभाषापरिवार:, भारोपीयभाषापरिवार:, दाक्षिणात्यभाषापरिवार: च इत्येतेषु भाषापरिवारेषु अन्तर्भवति ।

इतिहासः

मराठीभाषाया: इतिहासविषये बहुजनै: संशोधनं, लेखनं च कृतम् अस्ति । तत्र केचन मतान्तराणि अपि सन्ति । परं सामान्यत: यत् मन्यते तत् वयम् अत्र पश्याम: ।

मराठीभाषाविकास: त्रिषु स्तरेषु वैविध्यपूर्णम् दृश्यते इति अभ्यासकानाम् अभिप्राय: । त्रय: स्तरा: यथा - महाराष्ट्री-प्राकृत, अपभ्रंशी, मऱ्हाठी च सन्ति । महाराष्ट्री इत्यस्मिन् स्थाने केचनजना: महारठ्ठी, मरहट्टी इत्येतयो: शब्दयोः योजनां कुर्वन्ति । मराठीभाषया 'विवेकसिन्धु:' इति कविमुकुन्दराजस्य(११८८) रचना प्रथमा मन्यते । आद्यग्रन्थेषु 'विवेकसिन्धु:', 'ज्ञानेश्वरी'-'भावार्थदीपिका'(१२९०) इति भगवद्गीताभाषान्तरं, 'लीळाचरित्रं' च इत्येतान् प्राचीनग्रन्थान् दीयते । प्रतिष्ठान(पैठण)स्थाः सातवाहन-प्रशासका: महाराष्ट्रीभाषाया उपयोगं प्रशासनार्थं कृतवन्त: । तदा मराठीभाषा, संस्कृते: च विकास: प्रारब्ध: । मराठा-आधिपत्ये मराठीभाषां राजाश्रयम् आसीत् अत: तस्मिन् कालेऽपि मराठीभाषा विकास:, रचना: च अधिका: जाता: । मराठा-आधिपत्यकाले मोरोपन्तः, मुक्तेश्वर:, वामनपण्डित एत्येते रचनाकारा: आसन् यै: राजाश्रय: लब्ध: । मराठीभाषाविकासे नाथसाम्प्रदायिकानां महत्त्वपूर्णसहभाग अस्ति । एकनाथी भागवतं, भावार्थ-रामायणं च महत्त्वपूर्णरचनाकार्ये । १९४७ तमे वर्षे स्वातन्त्र्यप्राप्त्यनन्तरं मराठीभाषा राजभाषात्वेन स्वीकृता । अनन्तरं १९६० तमे वर्षे यदा मराठीभाषाधारिता राज्यरचना अभवत् तदा अधिकृततया राज्यभाषा जाता मराठीभाषा । १९३० तमवर्षात् मराठीसाहित्यसम्मेलनम् आरब्धम् ।

देवनागरी लिपिः

मराठीभाषा प्रमुखतया देवनागरी माध्यमेन लिख्यते । मराठीलेखनार्थं या लिपिः युज्यते सा देवनागरी, 'बाळबोध लिपिः' वा ज्ञायते जनै: ।

बाह्यसम्पर्कतन्तुः

सन्दर्भाः

Tags:

मराठीभाषा भाषापरिवारेऽस्मिन् स्थानम्मराठीभाषा इतिहासःमराठीभाषा देवनागरी लिपिःमराठीभाषा बाह्यसम्पर्कतन्तुःमराठीभाषा सन्दर्भाःमराठीभाषाभाषामहाराष्ट्रम्

🔥 Trending searches on Wiki संस्कृतम्:

अशोच्यानन्वशोचस्त्वं...१० जुलाईहृदयम्२६ अगस्तअगस्त १मई ३१३६४रससम्प्रदायःअक्तूबर २१ऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)१९०माण्डूक्योपनिषत्१३२साङ्ख्यदर्शनम्१८ जनवरीतुर्कमेनिस्थानम्जनवरी १५सितम्बर १७५३१४ जनवरीमोराको१६३२१४ अक्तूबर४२६अप्रैल २५१२७४१५९५परिवहनम्२२ सितम्बर२९ अक्तूबरजनवरी ३१भारतस्य नृत्यकलाः१३३८अभयसिंहःअगस्त १२दिसम्बर ३०६०८जून २१नवम्बर १३६५८सावित्रीबाई फुले३०८जून २३सितम्बर १२फरवरी १६जून २०संस्कृतम्लातूर१९२१३दिसम्बर ९वर्नर हाइजेनबर्गशर्मण्यदेशःजून २अप्रैल ८८२५जून १०अप्रैल ७९६२१२६५१० मईजनवरी २८अगस्त २३अगस्त १३३५मार्च २१२०७१६७६रामः२५ जुलाई३४३मुना मदन१३६६द्वैतदर्शनम्२५ दिसम्बर२८ मई🡆 More