जयपुरम्

जयपुरं (हिन्दी: जयपुर, आङ्ग्ल: Jaipur) भारतस्‍य राजस्थानराज्यस्य राजधानी अस्‍ति । इदं नगरं राजस्थानराज्ये स्थितस्य जयपुरमण्डलस्य केन्द्रमपि । 'गुलाबीनगर' इति प्रसिद्धम् एतन्नगरम् । ऐतिहासिकम् आमेरनामकं नगरम् अस्य समीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ तमे वर्षे संस्थापितवान् ।

जयपुरम्

जयपुरम्

पाटलनगरम्
महानगरीय नगर
उपरितः घड़ीयानस्य दिशि : जलमहलःl, लक्ष्मी-नारायणमन्दिरः, अल्बर्ट हॉल, हवा महल, जन्तर मंतर
उपरितः घड़ीयानस्य दिशि : जलमहलःl, लक्ष्मी-नारायणमन्दिरः, अल्बर्ट हॉल, हवा महल, जन्तर मंतर
देशः जयपुरम् भारतम्
State राजस्थानम्
मण्डल जयपुरम्
निवसति November 18, 1727
Founded by Maharaja Ram Seo Master II
Named for Maharaja Swai Jai Singh II
Government
 • Type Democratic
 • Mayor Jyoti Khandelwal (INC)
 • Police commissioner B.l soni
Area
 • महानगरीय नगर ११,११७.८ km
Elevation
४३१ m
Population
 (2011)
 • महानगरीय नगर ६,६६३,९७१(१०th India)
 • Density ५९८/km
 • Urban
३४,९९,२०४
 • Rural
३१,६४,७६७
 • Metro rank
१०th IN
Time zone UTC+5:30 (IST)
ZIP code(s)
302 0xx
Area code(s) 91141-XXXX XXXX
Vehicle registration RJ-14
Spoken languages हिन्दी, राजस्थानी, आङ्ग्ल
Primary Airport Jaipur International Airport (Major/International)
Website www.jaipur.nic.in

जयपुरं – सुन्दरनगरम्

राजस्थानराज्यस्य राजधानी अस्ति जयपुरनगरम् । क्रिस्ताब्दात् १८ शतकादपि एतत् नगरम् अतीव समृद्धम् अस्ति । एतत् नगरं पाटलनगरम् ('पिङ्कसिटी') इत्यपि कथयन्ति । महाराजः सवाई जयसिंहः क्रिस्ताब्दस्य १७२७-२८ तमे वर्षे अस्य नगरस्य निर्माणं कृतवान् । नगरस्य विन्यासः चतुर्भुजाकारे अस्ति । नगरप्रवेशाय सप्त द्वाराणि सन्ति । चान्दपोल, सङ्गनेरी, अजमेरी च मुख्यद्वाराणि सन्ति । जयपुरनगरे उष्ट्रवाहनानि दृश्यन्ते । सर्वत्र पाटलवर्णयुक्तानि भवनानि सन्ति । राजगृहाणां नगरमिदम् । राजगृहाणि राजस्थानी तथा 'मुघल' संयुक्तशैल्या निर्मितानि सन्ति । अनेकानि सुन्दराणि उद्यानानि नगरे सन्ति । नगरस्य त्रिदिशासु पर्वतावल्यः सन्ति । नगरस्य मध्यभागे राजगृहम् अस्ति । नगरे विस्तृताः राजमार्गाः निर्मिताः सन्ति । अनेकत्र वृत्तानि ('चौपड') निर्मितानि सन्ति । उत्तरतः दक्षिणं, पूर्वतः पश्चिमं सुव्यवस्थिततया मार्गाः निर्मिताः सन्ति । नगरस्य भवनानि रक्तानि अथवा पाटलवर्णयुक्तानि सन्ति । सूर्यास्तसमये एतानि सुन्दरतया प्रकाशन्ते । प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय गच्छन्ति । जयपुरस्य आभूषणानि न केवलं भारते, अपि तु समग्रे विश्वे सुप्रसिद्धानि सन्ति ।

जयपुरे दर्शनीयानि स्थलानि

चन्द्रमहल्

नगरे स्थितं राजगृहम् एतत् । एतत् 'राजमहल्' इत्यपि कथयन्ति । सप्तस्तरीयं राजगृहमेतत् । 'चन्द्रमहल्' इति अस्य अपरं नाम । राजगृहे एकत्र युद्धसामग्र्यः सङ्गृहीताः सन्ति । अन्यत्र वस्तुसङ्ग्रहालये कलावस्तूनि, मुघलचित्राणि, वस्त्रोद्यमसम्बद्धानि वस्तूनि, आभूषणानि, राजपुत्राणां शस्त्रास्त्राणि च सङ्गृहीतानि सन्ति । राजगृहे 'दिवान् –ए-खास्' नामकं सार्वजनिकसभाङ्गणं रमणीयम् अस्ति । अस्य भवनस्य विविधभागेषु भित्तिचित्राणि, लताः, पुष्पाणि, दर्पणविशिष्टालङ्करणानि, घटीयन्त्राणि, घटीयन्त्रगोपुरं, 'मुबारकमहल्' च आकर्षणीयानि । अत्र जलपानपात्राणि रजतनिर्मितानि सुन्दराणि सन्ति । राजगृहं परितः तृणावृतस्थलं, लघुसरोवराः, मकरालयसरः, शिलानिर्मितखाताः, 'वेनिस्'-देशस्य St Marks वृत्तस्य स्मरणं कारयन्ति । जलोत्सांसि जलपाताः कृतकतया निर्मितानि सन्ति । एतानि सायङ्काले अतीव मनमोहकानि भवन्ति ।

जन्तर-मन्तर

जयपुरनगरे अत्यन्तं प्रसिद्धं जन्तर-मन्तर भवनं (ज्यौतिषसम्बन्धी यन्त्रालयः, खगोलवीक्षणालयः च) महाराजः जयसिंहः निर्मितवान् । जयसिंहः स्वयं गणितज्योतिषविद्वान् आसीत् । अत्र ग्रहाणां चलनं, ग्रहणदर्शनं, सूर्यप्रकाशेन समयज्ञानम् इत्यादिकं ज्ञानं प्राप्तुं शक्यते । एतादृशानि खगोलवीक्षणभवनानि देहली, वाराणसी, उज्जयिनी इत्येषु नगरेषु अपि सन्ति ।

रामविलासोद्यानम्

'आल्बर्ट् हाल् म्यूसियम्' इति अस्य अपरं नाम अस्ति । जयपुरे दक्षिणभागे रामविलास-उद्यानवनमस्ति । अत्र 'आल्बर्टहाल्' नामकः सुन्दरः वस्तुसङ्ग्रहालयः क्रिस्ताब्दे १८३३ तमे वर्षे स्थापितः अस्ति । अत्र आभरणानि, काष्ठशिल्पानि, लोहशिल्पानि, मृन्निर्मितानि वस्तूनि, वेषभूषणानि च सन्ति । एकः मृगालयः अपि अत्र अस्ति । समीपे एव आधुनिकः वस्तुसङ्ग्रहालयः अपि अस्ति । अत्र राजस्थानस्य संस्कृतिदर्शकानि नाणकानि, लोहपात्राणि, हस्तिदन्तेन निर्मितानि वस्तूनि, शिलामूर्तयः, काष्ठदन्तयुक्तानि शिल्पानि सन्ति ।

अम्बरदुर्गः

एषः दुर्गः प्राचीनराजधानी आसीत् । जयपुर-तः ११ कि मी दूरे पर्वतप्रदेशे अम्बरदुर्गः अस्ति । प्राचीनकाले एतत् स्थलं महाराजानां राजधानी आसीत् । पर्वतारोहणाय अनेकानि द्वाराणि प्रविश्य पर्वतारोहणं करणीयं भवति । राजा सवाई मानसिंहः क्रिस्ताब्दे १५९२ तमे वर्षे एतं दुर्गं निर्मितवान् । एषः अक्बरनामकमुघलराज्ञः सेनायां सेनापतिः आसीत् । अत्र पर्वतप्रदेशे हरितरक्तशिलाभिः निर्मितानि भवनानि सन्ति । विविधवर्णैः निर्मितः कदलीवृक्षः अतीवसुन्दरः अस्ति । 'दिवान् ए खास्' (अन्तर्भवनं), 'शीशमहल्' इत्यादीनि अपूर्वाणि सन्ति । शिलादेवीमन्दिरम् अपि अतीवसुन्दरम् अस्ति । एतेषां प्रतिबिम्बानि पुरतः स्थिते सरोवरेऽपि दृष्टुं शक्यन्ते । सरोवरमध्ये 'जलमहल्' अस्ति । अम्बरपर्वते गजारोहणपूर्वकं वा पादचारणेन वा पर्वतारोहणं कर्तुं शक्यते । पर्वते स्थितं कनकवृन्दावनं मथुरावृन्दावनमिवास्ति । मन्दिरस्य द्वाराणि, अट्टः च वास्तुशिल्पयुक्तानि सन्ति । समीपे 'गयटोर्', 'जलमहल्', विद्याधरवाटिका इत्यादीनि आकर्षकस्थानानि सन्ति । जयपुरे सर्वत्र राजपुत्राणां, महाराजानां च शिलाप्रतिमाः स्थापिताः सन्ति ।

गोपालमन्दिरम्

'शीशमहल्' समीपे महाकालीमन्दिरमस्ति । कृष्णशिलामूर्तिः आकर्षणीयास्ति । अम्बरपर्वतस्य पश्चात् भागे अधः गिरिधरगोपालमन्दिरमस्ति । परमभक्ता मीराबाई अत्रैव गिरिधरगोपालरूपस्य श्रीकृष्णस्याराधनां कृतवती । देवालये नर्तनशीलाः बालिकाः, अश्वपङ्क्तिः, गजपङ्क्तिः इत्यादिकं सुन्दरम् अस्ति । गर्भगृहे विष्णोरवतारस्य कृष्णस्य, तस्य परमभक्तायाः मीरायाः च विग्रहः अतीवसुन्दरः अस्ति ।

जयपुरे जैनमन्दिराणि अपि सन्ति । महावीरमन्दिरं सुन्दरं, प्राचीनं च मन्दिरम् अस्ति ।

नाहरगढ

जयपुर-तः अष्ट कि. मी. दूरे पर्वतप्रदेशे सुन्दरः दुर्गः अस्ति । ५०० पादोन्नतप्रदेशे स्थितः एषः दुर्गः ‘जयपुरस्य स्वर्णकिरीटम्’ इति कथ्यते । विशेषसमये अत्र दीपालङ्कारं कुर्वन्ति । द्विस्तरे राजगृहेऽस्मिन् नव अन्तःपुराणि सन्ति । तेषां नामानि 'ललितप्रकाश', 'चन्द्रप्रकाश', 'सूर्यप्रकाश' इत्येवं काव्यमयानि सन्ति । नाहरगढ-समीपे सिसोदियाराज्ञी-उद्यानं, जयगढदुर्गः च अस्ति ।

मार्गाः

विमानमार्गः

जयपुराय देहली, मुम्बई, अहमदाबाद, कोलकता, औरङ्गाबाद् (महाराष्ट्रम्) इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति ।

धूमशकटमार्गः

देहली-तः 'पिङ्कसिटी एक्स्प्रेस्' यानम् अस्ति । मुम्बई-तः 'चेतकएक्स्प्रेस्' धूमशकटयानमस्ति । चेन्नै, अजमेर इत्यादिनगरेभ्यः साक्षात्सम्पर्कः अस्ति ।

वाहनमार्गः

'पिङ्कलैन्', 'सिल्वर्लैन' वाहनानि अहोरात्रं राजस्थानराज्ये, राजस्थानतः देहली, आग्रा इत्यादीनां नगराणां दर्शनाय च सञ्चरन्ति । जयपुरनगरे उत्तमवसतिभोजनादिव्यवस्था अस्ति । मुम्बई-तः ११७६ कि.मी, देहली-तः ३०६ कि.मी, आग्रा-तः २३६ कि.मी, अहमदाबाद-तः ७०७ कि.मी दूरे अस्ति इदं नगरम् । प्रवासव्यवस्थापि अस्ति अत्र ।

Tags:

जयपुरम् जयपुरं – सुन्दरनगरम्जयपुरम् जयपुरे दर्शनीयानि स्थलानिजयपुरम् मार्गाःजयपुरम्आङ्ग्लभाषाआमेरजयपुरमण्डलम्भारतराजस्थानराजस्थानराज्यम्हिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

साङ्ख्यदर्शनम्कोपनहागनअष्टाङ्गयोगः५ फरवरीआयुर्विज्ञानम्वाशिङ्टन्२७ अक्तूबर१३९३मधु (आहारपदार्थः)अपि चेदसि पापेभ्यः...कुवलाश्वःसूत्रलक्षणम्नलः१४ नवम्बरऐडॉल्फ् हिटलर्मार्च १४बराक् ओबामाकेशव बलिराम हेडगेवारनेपालीसाहित्यस्य कालविभाजनम्कैटरीना कैफवेदःअभिज्ञानशाकुन्तलम्विद्यापुनर्गमनवाद१७८१द टाइम्स ओफ इण्डिया२०१५विलियम शेक्सपीयरसंयुक्तराज्यानिइष्टान्भोगान् हि वो देवा...रीतिसम्प्रदायःगुप्तसाम्राज्यम्सरोजिनी नायुडुहास्यरसःअक्षरं ब्रह्म परमं...दीपावलिः१६ अगस्त१६अब्राहम लिन्कनसंस्कृतम्नीतिशतकम्भौतिकशास्त्रम्पाटलीपुत्रम्१६०मास्कोनगरम्धारणापाणिनीया शिक्षाधर्मःजिह्वारोनाल्द रेगन२१३१६०२नादिर-शाहःलाट्वियाकेशःलातिनीभाषा२०१०सितम्बर २१तत्पुरुषसमासःपेस्कारातुलसीदासःरामायणम्पञ्चतन्त्रम्न्यायामृतम्१५०७रूप्यकम्वृत्तरत्नाकरम्🡆 More