उत्तरभारतम्: भौगोलिकक्षेत्रम्

उत्तरभारतं (हिन्दी: उत्तर भारत, आङ्ग्ल: North India) शिथिलरूपेण परिभाषितः भारतस्य उत्तरभागात्मकं क्षेत्रम् । उत्तरभारतस्य प्रबलभौगोलिकविशेषते स्तः सिन्धु-गङ्गासमभूमिः हिमालयः च यः तिब्बतीयपठारात् मध्यजम्बुद्वीपात् च अस्य क्षेत्रस्य सीमांकनं कुरुतः ।

उत्तरभारतम्

उत्तर भारत
ਉੱਤਰੀ ਭਾਰਤ
North India
क्षेत्रम्
उत्तरभारतम्: भौगोलिकक्षेत्रम्
देशः उत्तरभारतम्: भौगोलिकक्षेत्रम् भारतम्
राज्यानि केन्द्रशासितप्रदेशाः च
अन्येषु राज्येषु कदाचित् अन्तर्भूतम्
बृहत्तमं नगरम् देहली
Time zone भारतीयमानकसमयः (आईएसटी) (UTC+५:३०)
आधिकारिकभाषाः

उत्तरभारतम् इति पदस्य परिभाषा भिन्ना अस्ति । अस्य उत्तराञ्चलिकपरिषद्-प्रशासनिकविभागे गृहमन्त्रालयः पञ्जाब, राजस्थान, हिमाचलप्रदेशः च राज्यानि चण्डीगढ, जम्मूकाश्मीरम्, देहली, लदाख च केन्द्रशासितप्रदेशाः च अन्तर्भवति स्म ।

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

आङ्ग्लभाषाहिन्दी languageहिमालयः

🔥 Trending searches on Wiki संस्कृतम्:

महाभारतम्नमीबियाअध्यापकःमम्मटःलिस्बनमैथुनम्बिभीतकीवृक्षःनैघण्टुककाण्डम्कशेरुकाःउपसर्गाःयोगःशाब्दबोधःचरकःरवीन्द्रप्रभातःव्याकरणम्रघुवर दासजे. साइ दीपकभौतिकशास्त्रम्१६०५चम्पादेशः१२४५शनिवासरःशीतकम्न्यायदर्शनम्पञ्चमहायज्ञाःसेनापतिःरूपकसाहित्यम्मत्स्यसाम्राज्यम्नालन्दाविश्वविद्यालयःजम्बुद्वीपः७८९सिन्धूनदीअल्बेनियाममता ब्यानर्जीकर्पूरमञ्जरीताम्रम्चिशिनौकोट ऐवरी (ऐवरी कोस्ट)एस् एम् कृष्णा७ नवम्बर२४६माण्डूक्योपनिषत्यूरोपखण्डःयास्कः२७ मार्चमस्तिष्करोगःहिन्दुधर्मःमत्स्याःततः स विस्मयां - 11.14भगवदज्जुकीयम्मलयाळलिपिः२२ जनवरीहीलियम्ज्योतिराव गोविन्दराव फुलेभारतेश्वरः पृथ्वीराजःभास्कराचार्यःसंख्याःआदिशङ्कराचार्यःवैश्यःआयुर्वेदःकर्कटरोगःपादकन्दुकक्रीडायुनिकोडस्प्रिंग्फील्ड्लायबीरिया१८ अगस्त९२७मरुस्थलीयभूमिःमनः१७२०आर्मीनियाभीष्मःशाका जूलू🡆 More