पन्नामण्डलम्

पन्नामण्डलम् ( ( शृणु) /ˈpənnɑːməndələm/) (हिन्दी: पन्ना जिला, आङ्ग्ल: Panna district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पन्ना इति नगरम् ।

पन्नामण्डलम्

Panna District
पन्ना जिला
पन्नामण्डलम्
पन्नामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे पन्नामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे पन्नामण्डलम्
देशः पन्नामण्डलम् India
राज्यम् मध्यप्रदेशः
उपमण्डलानि पन्ना, देवेन्द्रनगर, गुनोर, अमनगञ्ज, पवई, शाहनगर, रायपुरा, अजयगढ
विस्तारः ७,१३५ च. कि. मी.
जनसङ्ख्या (२०११) १०,१६,५२०
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६४.७९%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४५%
Website http://www.panna.nic.in/

भौगोलिकम्

पन्नामण्डलस्य विस्तारः ७,१३५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सतनामण्डलं, पश्चिमे छतरपुरमण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे कटनीमण्डलम् अस्ति । अस्मिन् मण्डले केननदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं पन्नामण्डलस्य जनसङ्ख्या १०,१६,५२० अस्ति । अत्र ५,३३,४८० पुरुषाः, ४,८३,०४० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.६७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०५ अस्ति । अत्र साक्षरता ६७.७९% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- पन्ना, देवेन्द्रनगर, गुनोर, अमनगञ्ज, पवई, शाहनगर, रायपुरा, अजयगढ ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले वज्रस्य व्यापारः भवति । पन्नामण्डलस्य अपरं नाम वज्रनगरम् (District of Diamonds) इति । अस्मिन् मण्डले अत्यधिकपरिमाणे वज्रं प्राप्यते ।

वीक्षणीयस्थलानि

पाण्डव-जलप्रपातः

पाण्डव-जलप्रपातः पन्ना-नगरात् १२ कि. मी. दूरे अस्ति । अयं जलप्रपातः पन्नाराष्ट्रियोद्याने स्थितः अस्ति । अयं जलप्रपातः वर्षा-ऋतौ अतीव रमणीयः भवति । पन्नाराष्ट्रियोद्याने बहवः गुहाः सन्ति । महामतिप्राणनाथजी मन्दिर, पद्मावतीदेवी बडीदेवी मन्दिर, बलदेवजी मन्दिर, जुगलकिशोरजी मन्दिर इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://www.panna.nic.in/ Archived २०१०-०८-२० at the Wayback Machine
http://www.census2011.co.in/census/district/293-panna.html

Tags:

पन्नामण्डलम् भौगोलिकम्पन्नामण्डलम् जनसङ्ख्यापन्नामण्डलम् उपमण्डलानिपन्नामण्डलम् कृषिः वाणिज्यं चपन्नामण्डलम् वीक्षणीयस्थलानिपन्नामण्डलम् बाह्यसम्पर्कतन्तुःपन्नामण्डलम्Uditपन्नामण्डलम्.wavआङ्ग्लभाषापन्नाभारतम्मध्यप्रदेशराज्यम्सञ्चिका:Uditपन्नामण्डलम्.wavहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

आत्मादुष्यन्तःप्रकरणम् (दशरूपकम्)नाटकम् (रूपकम्)पाणिनीया शिक्षाचित्परित्राणाय साधूनां...महिमभट्टःसूरा अल-नासआङ्ग्लविकिपीडियाजिम्बाबवेकलिङ्गद्वीपःकर्मणैव हि संसिद्धिम्...तेनालीमहापरीक्षासिरियावेदःगद्यकाव्यम्रामायणम्जार्ज २मोहम्मद रफीनरेन्द्र सिंह नेगी९ जूनआदिशङ्कराचार्यःवेदव्यासःउपमालङ्कारःवेदाविनाशिनं नित्यं...दृष्ट्वा तु पाण्डवानीकं...आस्ट्रेलियाद हिन्दूत्रपुमिथकशास्त्रम्4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः३४विश्वनाथन् आनन्दवैराग्यशतकम्लातूर१८०७चातुर्वर्ण्यं मया सृष्टं...रवीना टंडनकाव्यम्लीथियम्गयाना१९ अगस्तयवनदेशःअशास्त्रविहितं घोरं...हर्षवर्धनःराजशेखरःव्लादिमीर पुतिनपाणिनिःइतालवीभाषाअन्तरतारकीयमाध्यमम्०७. ज्ञानविज्ञानयोगः२०१०प्रशान्तमहासागरःफाल्गुनमासःपञ्चतन्त्रम्भारतेश्वरः पृथ्वीराजःबिहार विधानसभाअण्डोरामन्त्रःशिश्नम्भक्तिःअभिज्ञानशाकुन्तलम्सूत्रलक्षणम्कजाखस्थानम्मत्त (तालः)चरकसंहितासंस्कृतविकिपीडियापञ्चमहायज्ञाःकौशिकी नदी४४५बुद्धप्रस्थकारकम्🡆 More