पङ्कज आडवाणी

भारतस्य पङ्कज आडवाणी अष्टमस्य विश्वबिलियर्ड्स् स्पर्धायाः विजेता। पङ्कज अर्जन आडवाणी १९८५तमवर्षस्य जुलै २४ दिनाङ्के पुणे नगरे जातः। भारतस्य सुप्रसिद्धः बिलियर्ड्स् तथा स्नूकर् इत्येतयोः क्रीडयोः क्रीडालुः अस्ति। सप्तवारं बिलियर्ड्स् तथा स्नूकर् इत्येतयोः क्रीडयोः विश्वस्तरीयः श्रेष्ठक्रीडालुः आसीत्। २००५ तमवर्षतः अस्याः क्रीडायाः विषये भारतस्य गौरवं वर्धितवान् अस्ति। एतस्य साधनायै भारतसर्वकारेण २००४तमे वर्षे अर्जुनप्रशस्तिः तथा राजीवगान्धिखेलरत्नप्रशस्तिः, २००९तमे वर्षे पद्मश्रीप्रशस्तिः प्रदत्ता अस्ति।

Pankaj Arjan Advani
पङ्कज आडवाणी
Pankaj Advani at the 2012 Paul Hunter Classic
जन्म (१९८५-२-२) २४ १९८५ (आयुः ३८)
Pune, Maharashtra, India
देशः पङ्कज आडवाणी भारतम्
उपनाम The Prince of India / The Golden Boy
श्रेष्ठप्राप्तिः 145 (Snooker), 147 in practice
876 (Billiards)
अन्तिमश्रेष्ठ-रैङ्किङ्ग् Champion - IBSF World 6-Red Snooker Championship, World Team Billiards Championship
स्पर्धाशृखलाविजयाः
विश्वविजेता 10 times (Current World No.1 in 6-Red Snooker and World Team Billiards)

बाह्यसम्पर्कतन्तुः

Tags:

पुणेभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

१७३९बास्टन्मृत्तैलोत्तनचुल्लिः१००३प्याभगवद्गीतापर्यावरणशिक्षावैराग्यशतकम्तन्वीसिर्सि मारिकांबा देवालयविश्वकोशःकैटरीना कैफअन्ताराष्ट्रियः व्यापारःसमयवलयःलीथियम्अलङ्कारशास्त्रस्य सम्प्रदायाःमालाद्वीपः१८१८अस्माकं तु विशिष्टा ये...१५१४गौतमबुद्धःप्लावनम्कोटिचन्नयौमहाभारतम्२८ अप्रैलऍमज़ॉन नदीबौद्धधर्मःसचिन तेण्डुलकरभारतेश्वरः पृथ्वीराजःशुष्कफलानिमहिमभट्टःस्वामी विवेकानन्दःरत्नावलीभासःपाराशरस्मृतिः२४ अप्रैलकदलीफलम्२०१५कर्मयोगः (गीता)इरीट्रियारजनीशःएम् जि रामचन्द्रन्विकिपीडियामिनेसोटापुरुषार्थःदुष्यन्तःरामायणम्विलियम ३ (इंगलैंड)सेनयोरुभयोर्मध्ये रथं...वार्तकीकङ्गारूवेदःदर्शन् रङ्गनाथन्विश्रवाःबन्धुरात्मात्मनस्तस्य...१८९५२८ अगस्त१८१४अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याकामसूत्रम्संस्कृतम्१८०७खण्डशर्कराजेम्स ७ (स्काटलैंड)२९ अप्रैलसिकन्दर महानअष्टाङ्गयोगःभारतस्य अर्थव्यवस्थाइस्लाम्-मतम्सूरा अल-फतिहाभूटान🡆 More