तैलम्

एतत् तैलं प्रायः जगति सर्वत्र उपयुज्यते । तैलेषु बहुविधानि तैलानि भवन्ति ।

  1. पाकतैलम्
  2. वाहनचालनतैलम्
  3. औषधतैलम्
  4. अग्निज्वालनतैलम्
तैलम्
किञ्चित् तैलम्

आहाराणां निर्माणार्थम् उपयुज्यमानानि तैलानि भिन्नानि, औषधत्वेन उपयुज्यमानानि तैलानि च भिन्नानि । कनिचन तैलानि वाहनचालनाय, कानिचन च अग्निज्वालनाय वा उपयुज्यन्ते, तत्सर्वम् अपु तैलम् इत्येव उपयुज्यते ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

भास्कराचार्यःवायुमण्डलम्विशिष्टाद्वैतवेदान्तः९०५केशःलवणम्११३८ज्येष्ठादिशा पटानीजेम्स ७ (स्काटलैंड)स्पेन्१६४८व्लादिमीर पुतिनअरिस्टाटल्समय रैनाआयुर्वेदःअन्ताराष्ट्रियः व्यापारःरसःद्विचक्रिकापिङ्गः१५९५लकाराःदशरथःपञ्चाङ्गम्अप्रैल १७इतिहासःविकिपीडिया२१ दिसम्बरधनम्आश्रमव्यवस्था१९०२बुधवासरःनेपालीसाहित्यस्य कालविभाजनम्क्लव्डी ईदर्लीझान्सी१६४४रिच्मन्ड्४२०गद्यकाव्यम्अपि चेदसि पापेभ्यः...त्किष्किन्धाकाण्डम्अस्माकं तु विशिष्टा ये...पुरुषोत्तमयोगःभारतस्य संविधानम्पक्षिणः११३७बहामासधर्मःसमासःभारतीयदार्शनिकाःअविद्या (योगदर्शनम्)तपस्विभ्योऽधिको योगी...४४४१८६३जार्ज ३देशबन्धश्चित्तस्य धारणाराजा राममोहन रायलाला लाजपत राय२०१०चीनदेशः१ जुलाईहिन्दीमधु (आहारपदार्थः)🡆 More