कुचः

कुचः स्त्रीसस्तनानाम् इन्द्रियम् येन ताः स्वशिशुभ्यः दुग्धम् ददति। मनुष्यानाम् द्वौ कुचौ स्तः। अस्य द्वन्द्वस्य स्तनौ इति अपि नाम ।

कुचः
पारवतीदेवी पुत्रं गणेशं स्तन्यं पाययति
कुचः
बालः स्तनधयः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

आदिशङ्कराचार्यःराष्ट्रियजनतादलम्भगवद्गीतामिथकशास्त्रम्कौशिकी नदीगद्यकाव्यम्२८ अप्रैलद्वितीयविश्वयुद्धम्योगःपुरुषार्थःरूपकालङ्कारःवक्रोक्तिसम्प्रदायःरजनीशःभौतिकशास्त्रम्निरुक्तम्तैत्तिरीयोपनिषत्१७३०मार्जालःअविनाशि तु तद्विद्धि...जपान्यवद्वीपबुद्धप्रस्थअपरं भवतो जन्म...प्रत्ययःअस्माकं तु विशिष्टा ये...हिन्दूदेवताःप्राणायामः4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःलीथियम्विश्वनाथन् आनन्दस्वास्थ्यम्२९ अप्रैलअश्वघोषःपुराणम्महिमभट्टःइस्रेलदेवगढमण्डलम्वार्तकी१३१५फ्रान्सदेशःपाराशरस्मृतिःपरित्राणाय साधूनां...शरीरं च रक्तवाः स्रोतकावेरीनदीभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःबास्टन्दमण दीव चजिम्बाबवेजार्ज २७९४इण्डोनेशियासुहृन्मित्रार्युदासीनम्...सेम पित्रोडारससम्प्रदायःस्वप्नवासवदत्तम्ग्रेगोरी-कालगणना१०५४संस्कृतसाहित्येतिहासःलेसोथोपियर सिमों लाप्लासअव्ययीभावसमासःभद्रा२५ सितम्बरवीर बन्दा वैरागीजे साई दीपकद हिन्दूत्रिविक्रमभट्टःश्वेतःसमन्वितसार्वत्रिकसमयः🡆 More