कवकम्

कवकं तु एकः सस्यविशेषः । कवकानि जीविनः येषां कोशभित्तौ कैटिन्शर्करा अस्ति। छायासञ्छन्नेषु आर्द्रप्रदेशेषु कवकानि वर्तन्ते। शकानि इव पकक्रियासु उपयुज्यन्ते । एतषु शतशः भेदाः सन्ति ।

कवकम्
विविधानि कवकानि

गणकम्

  • राज्यम् कवकम्
    • विभागः Acrasiomycota
    • विभागः Myxomycota
    • विभागः Plasmodiophoromycota
    • विभागः Oomycota
    • विभागः Eumycota
कवकम् 
सामान्यकवकम्

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

आङ्ग्लभाषाषष्ठीकैटरीना कैफकुचःसूत्रलक्षणम्१७४३विद्युदणुः१७४६माघःगजशास्त्रम्हंसःपरावर्तनम् (भौतविज्ञानम्)अञ्‍जलि एला मेननज्ञानम्अक्तूबर ३भगवद्गीताडेविड् वुडार्ड्बोल्जानो२ जनवरीअग्रिजेंतो१५७८१७ जुलाईबाबरनदीअध्यापकः२७ मार्चवनस्पतिविज्ञानम्ईथ्योपियाशिशुपालवधम्आर्यसमाजःशुनकःआलिया भट्टकर्णाटकस्य विधानसभाक्षेत्राणिटी एस् एलियटविश्वभारती-विश्वविद्यालयःतर्जनीबार्बर मेक्लिन्टाक्रालेय्प्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)वाद्ययन्त्राणिअल्बर्ट् ऐन्स्टैन्अक्तूबर ११ट्विटरविकिसूक्तिःआस्ट्रियागद्यकाव्यम्राजयोगःयजन्ते सात्त्विका देवान्...काश्मीरीभाषा१४७४माधवी११ मईकाव्यम्वेणीसंहारम्अलङ्कारसम्प्रदायःनीलःफुफ्फुसःसाहित्यदर्पणःपुर्तगालीभाषाभूमिरापोऽनलो वायुः...विश्वनाथः (आलङ्कारिकः)१६१६२३ अप्रैलएलाभारतीय उपमहाद्वीपःगङ्गानदीवेणी१८८२जनवरी १५🡆 More