बाबर

मुगलसाम्राज्यस्य स्थापकः साम्राट्। लोधीराजवंशस्य अन्तिमं राजानम् (इब्राहिम् लोधि) पाणिपत्युद्धे विजित्य भारतस्य साम्रात् अभूत्। जाहिरुद्दीन मुहम्मद बाबर (१४ फरवरी १४८३ – २६ दिसम्बर १५३०) भारतीय उपमहाद्वीपे मुगलसाम्राज्यस्य संस्थापकः आसीत् । सः क्रमशः पितुः मातुः च माध्यमेन तैमूर-चंगेजखानयोः वंशजः आसीत् । फर्गाना उपत्यकायां (वर्तमानस्य उज्बेकिस्तानदेशे) अण्डिजान्-नगरे जन्म प्राप्य बाबरः उमरशेख मिर्जा (१४५६–१४९४, १४६९ तः १४९४ पर्यन्तं फर्गाना-राज्यस्य राज्यपालः) ज्येष्ठः पुत्रः, तैमूरस्य (१३३६– १४९४) प्रपौत्रः च आसीत् । १४०५) इति । बाबरः द्वादशवर्षीयः सन् १४९४ तमे वर्षे तस्य राजधानी अख्सिकेन्ट्-नगरे फर्गाना-नगरस्य सिंहासनं आरुह्य विद्रोहस्य सामनां कृतवान् । सः वर्षद्वयानन्तरं समरकन्दं जित्वा ततः शीघ्रमेव फर्गानाम् अपहृतवान् । फेर्गाना इत्यस्य पुनः विजयस्य प्रयासे सः समरकन्दस्य नियन्त्रणं त्यक्तवान् । १५०१ तमे वर्षे मुहम्मदशायबनीखानः तं पराजितवान् तदा तस्य द्वयोः प्रदेशयोः पुनः ग्रहणस्य प्रयासः असफलः अभवत् । १५०४ तमे वर्षे सः काबुलं जित्वा उलुघबेगद्वितीयस्य शिशुवारिसस्य अब्दुर रजाक् मिर्जा इत्यस्य कथितशासनस्य अधीनं आसीत् । बाबरः सफवी-शासकेन इस्माइल-प्रथमेण सह साझेदारीम् अकरोत्, समरकन्द्-सहितस्य तुर्की-देशस्य केचन भागाः पुनः जित्वा पुनः तस्य अन्याः नवजिताः भूमिः च शेयबानिड्-जनानाम् कृते नष्टः अभवत्

तस्मै फिरदावस् मकानी ('स्वर्गनिवासः') इति सम्माननाम अपि दत्तम् ।

Tags:

साम्राट् बाबरः

🔥 Trending searches on Wiki संस्कृतम्:

दर्शन् रङ्गनाथन्आर्गनअष्टाध्यायीतत्त्वज्ञानम्१४३५अश्वघोषःकराचीभारतम्नीतिशतकम्अलङ्कारशास्त्रम्न्अविनाशि तु तद्विद्धि...लीथियम्आदिशङ्कराचार्यःऐसाक् न्यूटन्१५८९हिन्द-यूरोपीयभाषाःअलाबुकथावस्तुयोगःविकिस्रोतःसलमान खानहर्षवर्धनःबन्धुरात्मात्मनस्तस्य...वात्स्यायनःमहाकाव्यम्नासिकामदर् तेरेसा२८ अगस्तपुरुषार्थःभारविःपाणिनिःगौतमबुद्धःकजाखस्थानम्इस्रेलजैनधर्मः१२७४चार्वाकदर्शनम्दृष्ट्वा तु पाण्डवानीकं...अर्जुनविषादयोगःशिश्नम्स्वामी विवेकानन्दःयवःसितम्बर १३इण्डोनेशियाकारगिलयुद्धम्भगत सिंहविकिःनिरुक्तम्संस्कृतविकिपीडिया१७३९मलेरियारोगः२१ जनवरीमहाभारतम्पाणिनीया शिक्षाकोस्टा रीकाभासःअष्टाङ्गयोगःपलाण्डुःबाणभट्टःभारतेश्वरः पृथ्वीराजःसेनयोरुभयोर्मध्ये रथं...प्लावनम्पञ्चमहायज्ञाःयवद्वीपकामसूत्रम्हिन्दूदेवताःएप्पल्२४नक्षत्रम्छन्दःकाशिका🡆 More