आङ्ग्लविकिपीडिया

आङ्ग्लविकिपीडिया (आङ्ग्ल: English Wikipedia), विकिपीडिया-जालस्य आङ्ग्लभाषायाः संस्करणम् अस्ति, यस्य स्थापना १५ जनवरी, २००१ दिनाङ्के अभवत्। सितम्बर २००७ पर्यन्तं तत्र लेखानां सङ्ख्या २० लक्षं जाता। एतत् विकिपीडिया-जालस्य प्रप्रथमं, बृहत्तमं च संस्करणं वर्तते। 

आङ्ग्लविकिपीडिया
आङ्ग्लविकिपीडिया
जालपृष्ठम् en.wikipedia.org
वाणिज्यिक?
प्रकारः संजाल-विश्वकोश-परियोजना
पञ्जीकरणम् वैकल्पिकम्
उपलभ्यमाना भाषा(ः) आङ्ग्लम्
स्वामी विकिमीडिया फ़ाउँडेशन

१४ अक्टूबर २०१२ स्थित्यानुसारं विकिपीडिया-जाले लेखानां सङ्ख्या ४०,७४,८३७+ अस्ति।

प्रथमं संस्करणम्

आङ्ग्लविकिपीडिया 
आङ्ग्लविकिपीडिया-जाले सर्वाधिकाः लेखाः येभ्यः देशेभ्यः सन्ति।।

सदस्याः, सम्पादकाः च

आङ्ग्लविकिपीडिया 
आङ्ग्लविकिपीडिया-जाले विभिन्नानां देशानां प्रतिभागिता।

समयरेखा

उपलब्धयः

  • १६ जनवरी २००१: १ लेखः (सर्वप्रथमः लेखः)।
  • २१ जनवरी २००३: १,००,०००+ लेखाः।
  • ०२ फ़रवरी २००४: २,००,०००+ लेखाः।
  • ०७ जुलाई २००४: ३,००,०००+ लेखाः।
  • २० नवम्बर २००४: ४,००,०००+ लेखाः।
  • १८ मार्च २००५: ५,००,०००+ लेखाः।
  • १८ जून २००५: ६,००,०००+ लेखाः।
  • २५ अगस्त २००५: ७,००,०००+ लेखाः।
  • ०१ नवम्बर २००५: ८,००,०००+ लेखाः।
  • ०४ जनवरी २००६: ९,००,०००+ लेखाः।
  • ०१ मार्च २००६: १०,००,०००+ लेखाः।
  • २४ नवम्बर २००६: १५,००,०००+ लेखाः।
  • ०९ सितम्बर २००७: २०,०००,०००+ लेखाः।
  • १२ अगस्त २००८: २५,००,०००+ लेखाः।

इन्हें भी देखें

Tags:

आङ्ग्लविकिपीडिया प्रथमं संस्करणम्आङ्ग्लविकिपीडिया सदस्याः, सम्पादकाः चआङ्ग्लविकिपीडिया समयरेखाआङ्ग्लविकिपीडिया उपलब्धयःआङ्ग्लविकिपीडिया इन्हें भी देखेंआङ्ग्लविकिपीडियाआङ्ग्लभाषाविकिपीडिया१५ जनवरी

🔥 Trending searches on Wiki संस्कृतम्:

यूरोपखण्डःआत्माएक्वाडोरचम्पादेशः१४३५अनुबन्धचतुष्टयम्२०१५१५२५अरुणाचलप्रदेशराज्यम्भारतीयदर्शनशास्त्रम्धान्यानिउद्धरेदात्मनात्मानं...प्रकरणम् (दशरूपकम्)सलमान खान१००३आन्ध्रप्रदेशराज्यम्मिथकशास्त्रम्वैराग्यशतकम्अलाबुपाणिनीया शिक्षाहर्षवर्धनःश्वाद्ययन्त्राणिरवीना टंडनसङ्गणकम्कालिदासस्य उपमाप्रसक्तिःविकिपीडिया१३७९वार्तकीखण्डशर्करामणिमालाभक्तिःहरीतकीअष्टाध्यायीवसिष्ठस्मृतिःहेन्री बेक्वेरलसिरियाइतालवीभाषाजेम्स ७ (स्काटलैंड)सिलवासाग्रेगोरी-कालगणनाआङ्ग्लविकिपीडियामृत्तैलोत्तनचुल्लिःक्रीडाटेबल्-टेनिस्-क्रीडाएप्पल्१५८९१८९२द्विचक्रिकासंस्कृतविकिपीडियापरित्राणाय साधूनां...सोमवासरः२६प्विकिस्रोतःअश्वत्थवृक्षःमई २लन्डन्कालिदासःशिश्नम्बांकुडामण्डलम्मास्कोनगरम्ब्रूनैमीमांसादर्शनम्मातृकाग्रन्थःमनसा, पञ्जाब्कर्मयोगः (गीता)तन्वी🡆 More