अध्यापकः

यः अध्यापनं, पाठनं वा करोति सः अध्यापकः । अस्माकं भारतदेशे तु अध्यापकस्य स्थानम् अत्यन्तम् उच्चं स्थानम् अस्ति ।

अध्यापकः
अध्यापकः
कक्षा प्रचलति.
वृत्तिः
नामानि अध्यापकः, शालाध्यापकः
वृत्तिप्रकारः Profession
सक्रियविभागाः Education
विवरणम्
योग्यताः
Teaching abilities, pleasant disposition, patience
शैक्षणिकयोग्यता
Teaching certification
सन्दर्भाः उद्योगाः
Professor, academic, lecturer, tutor

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

वि के गोकाकमणिमालावेदःपलाण्डुः१००३व्लादिमीर पुतिनफ्रान्सदेशःतैत्तिरीयोपनिषत्हिन्द-यूरोपीयभाषाःव्यवसायःबिहार विधानसभारूपकालङ्कारःसोडियमचिलिआङ्ग्लभाषाक्षेमेन्द्रःअपरं भवतो जन्म...१८१४१००अलङ्कारशास्त्रम्नासिका२०१५कौशिकी नदीजया किशोरीलेसोथो२०११वाकारकम्एक्वाडोरआर्मीनियाजनकःवाद्ययन्त्राणिअलङ्कारसम्प्रदायःसुमित्रानन्दन पन्तकथावस्तुहर्षचरितम्९१२कराचीकदलीफलम्आन्ध्रप्रदेशराज्यम्नव रसाःविकिमीडियासत्त्वात्सञ्जायते ज्ञानं...नलचम्पूःविकिपीडियाइस्लाम्-मतम्भौतिकशास्त्रम्प्यादमण दीव चशर्करा३४बास्टन्उपमेयोपमालङ्कारःनीतिशतकम्श्भगवद्गीतासागरः२६पी टी उषावर्षःइस्रेलजाम्बियामलेशियाअन्तरतारकीयमाध्यमम्रजनीशःभारतस्य इतिहासःलेखाउपमालङ्कारःबौद्धधर्मःअलङ्कारशास्त्रस्य सम्प्रदायाःसङ्गीतम्क्षमा रावमहाभाष्यम्🡆 More