मरीयमिपुत्र

येशु क्रिस्तु अथवा ईशोमिशिहा क्रैस्तमतस्य स्थापकोऽस्ति। तस्य जन्मः क्रिस्तोः प्राक् ७–६ तमे अभवतिति अनेके पण्डिताः कथयन्ति। सः एव त्रियेकैश्वरस्य द्वितीयो व्यक्तिः। सः पूर्णमनुष्यः पूर्णैश्वरश्च अस्ति। सः कालस्य पूर्णतायां कन्यामेरीतः पवित्रात्मना पुरुषसंसर्गं विना बेत्लेहेमे जातः। मेर्याः भर्ता जोसफ आसीत्। सः मनुष्यरक्षार्थं भूमिं आगच्छत् । तस्य बाल्यकालो नस्रेते आसीत् l येशो र्बाल्यकालः ज्ञाने प्राये ईश्वरमनुष्यप्रीतौ आसीत् l त्रिंशत् वयसि सः सुविशेषप्रघोषणार्थम् गच्छत् l सः नीतिमान् सत्यसन्धश्चासीत् l स अनेकानि अद्भुतान्यकरोत् l सोऽन्धेभ्यो दृष्टिः, बधिरेभ्यः श्रवणशक्तिः, विकलाङ्गेभ्यश्चलनशक्ति र्ददात् l सो यहूदमतस्य अन्धविश्वासाः त्यक्तवान् l सोऽकथयत् शत्रुष्वपि स्नेहं कुर्वन्तु, ये भवद्भ्यः घृणां कुर्वन्ति, तेषामपि कल्याणं सम्पादयन्तु । ये भवद्भ्यो द्विषन्ति तेषामपि मंगलाय प्रार्थयन्ताम् । ये भवतः शपन्ति तानपि अनुकम्पताम् l परन्तु यहूदमतस्य पुरोहितप्रमुखास्तं व्याज इत्युक्त्वा क्रूसेऽमारयत् l परन्तु सः त्रयदिवसाः पश्चादुत्थानमकरोत् l अतः सोऽद्यापि जीवति l ४० दिनाः पश्चात् सः स्वर्गारोहणमकरोत् l अन्तिमदिवसे सो मनुष्याणां विध्यर्थमागमिष्यति l तस्योत्थानं ख्रिस्ताब्दे ३३ अभवतित्यधिकतमः पण्डिताः कथयन्ति l स एव सत्यमार्गम्l

मरीयमिपुत्र
मरीयमिपुत्र

Tags:

मनुष्यः

🔥 Trending searches on Wiki संस्कृतम्:

वज्रम्प्ब्सेलेम्, ओरेगन्न्‍यू यॉर्क्अलङ्काराःसमाजशास्त्रम्ईश्वरःमीमांसादर्शनम्लिपयःश्रुतिःदश अवताराःन हि कश्चित्क्षणमपि...पाणिनिःयज्ञःनक्षत्रम्१५५४मनोरञ्जनंमेडलिन् स्लेड्कोरियास्वप्नवासवदत्तम्यवः२७ मार्च३१५१२३१वेत्रःविदुरःअष्टाङ्गयोगःहिन्दुमहासागरःद्वन्द्वसमासःताण्ड्यब्राह्मणसुन्दरगढमण्डलम्वाशिङ्ग्टन् डि सि१४ मार्चनात्सी पार्टीराजयोगःसीमन्तोन्नयनसंस्कारःव्यासप्रसादाच्छ्रुतवान्...वाब्रह्मदेशःभगवद्गीताभाषाकुटुम्बानाम् सूचीअकशेरुकाःपारसनाथःदिसम्बर ११रामानुजाचार्यः३ सितम्बरकोमोनव रसाःनासाविकिःवुल्फगांग केट्टेर्लेअसौ मया हतः शत्रुः...जातीकिर्गिजस्थानम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)१९ दिसम्बर९२३१९०७संस्कृतस्य प्रयोजनम्आकाशगङ्गाकांसाई अन्तर्राष्ट्रीय विमानस्थानकपद्मश्री - पुरस्कारः(२०१०-२०१९)इतिहासःमोहम्मद रफीसरस्वती देवीभोजदेवःसऊदी अरबपञ्चतन्त्रम्उपनिषद्५५९🡆 More