भोजदेवः

एषः मालवाधिपतिः । (विदर्भदेशस्य राजा इति केचन वदन्ति ।) धारानगरं मालवदेशस्य राजधानी । ऐतिहासिकप्रमाणैः ज्ञायते यत् भोजदेवः एकादशे शतके (क्रि.

श. १०१९-१०६३) आसीत् इति । भोजः स्वयं कविः आसीत्, बहूनां पण्डितानाम् आश्रयदाता अपि आसीत् । भोजदेवेन

इत्यादयः ग्रन्थाः अपि रचिताः सन्ति । चम्पूरामायणे बालकाण्डतः युद्धकाण्डपर्यन्ता कथा पञ्चसु काण्डेषु निरूपिता अस्ति । रामायणस्य एव कथा अस्ति अस्मिन् ग्रन्थे । ललितमनोहरशैली, कोमलः पदविन्यासः, सुन्दराः अलङ्काराः, हृदयहारि भावाविष्करणम् इत्यादयः एतस्य ग्रन्थस्य वैशिष्ट्यानि । चम्पूरामायणस्य बहूनि व्याख्यानानि उपलभ्यन्ते ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

रास्यादिसम्बर ४कालीभास्कराचार्यःमेघदूतम्वक्रोक्तिसम्प्रदायःरोम-नगरम्१६ अगस्तइमं विवस्वते योगं...सऊदी अरबसचिन तेण्डुलकरस्विट्झर्ल्याण्ड्शाम्भवीओट्टो वॉन बिस्मार्कशिखरिणीछन्दः१९०८भर्तृहरिःक्रीडाब्रह्मगुप्तःतुलसीदासःकुन्तकःहनुमान बेनीवालभारतीयप्रौद्यौगिकसंस्थानम्नारिकेलम्आग्नेयजम्बुद्वीपःत्नवम्बर १६फ्लोरेंससमय रैनातुर्कीलेखा११९फरवरी १२जार्ज ३स्विज्ञानम्विजयादशमीवेदःजूनअधिभूतं क्षरो भावः...वालीबाल्-क्रीडाचिन्तामातृदिवसःरामःफरवरी १५२८४१०५८कलिङ्गयुद्धम्देवनागरीमुद्राराक्षसम्धर्मःमाधवीमलेशियास्वदेशीनरेन्द्र सिंह नेगीदक्षिणकोरियाजे साई दीपकशिरोवेदनास्वातन्त्र्यदिनोत्सवः (भारतम्)ब्रह्मयज्ञःह्४४४सितम्बर ५अम्लम्धूमलःकोषि अगस्टीन् लूयीजून १९स्वामी विवेकानन्दःबुल्गारियासन्धिप्रकरणम्त्वमेव माता च पिता त्वमेव इतिवृकःछान्दोग्योपनिषत्🡆 More