अस्थि

इदम् अस्थि शरीरस्य किञ्चन बहुमुख्यम् अङ्गम् अस्ति । एतत् अस्थि बहुविधं भवति । अस्थीनां कारणतः एव शरीरस्य कश्चन निर्दिष्टः आकारः भवति । इदम् अस्थि शरीरस्य आन्तरिकभागे भवति ।

अस्थि
किञ्चित् अस्थि

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

शिरोवेदनानेपालदेशःनिरुक्त५ अक्तूबरब्रह्मभौतिकशास्त्रम्होलीपर्वधात्रीआगस्टस कैसरईजिप्तदेशःभक्तियोगःएरासिस्ट्राटस्मनुष्यःभारतीयजनतापक्षःजीवनीवयम् एव अल्लाहाय तस्मै च प्रत्यागमनाः अस्माकम्आयुर्वेदःमेल्पुत्तूर् नारायणभट्टःसमारियमदन्तपालीपाणिनिःज्ञानम्रमणमहर्षिःश्रीलङ्कानाटकपरिभाषापश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्१८९७साईकोम् मीराबाई चानुःअन्नप्राशनसंस्कारःनिघण्टुःवनस्पतिविज्ञानम्वेनेजुयेलामिखाइल् गोर्बचोफ्एकावलीकाजल् अगरवाल्ईथ्योपियाहिन्द-ईरानीयभाषाःभरतः (नाट्यशास्त्रप्रणेता)विष्णुतत्त्वनिर्णयःलाओसत्वमेव माता च पिता त्वमेव इतिभगत सिंहएप्पल्२८जहाङ्गीरभोजपुरीभाषानलचम्पूःजिबूटीकालमेघःचक्रम् (योगशास्त्रम्)सार्वभौमसंस्कृतप्रचारसंस्थानम्हेनरी ५आन्ध्रप्रदेशराज्यम्कुमारदासःविष्णुपुराणम्वार्साअल्बेनियाउदित नारायण८०लखनौअङ्गोलाअगस्तसंस्कृतविकिपीडियाधर्मसूत्रकाराःअश्वमेधपर्वभारतीयवायुसेनासचिन तेण्डुलकरपोर्ट ब्लेयरकुन्तकःश्रीधर भास्कर वर्णेकरवेल्लूरुमण्डलम्युनिकोड🡆 More