१ जनवरी: दिनाङ्क

१० ११ १२ १३
१४ १५ १६ १७ १८ १९ २०
२१ २२ २३ २४ २५ २६ २७
२८ २९ ३० ३१  

१ जनवरी-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य प्रथमदिनम् । लिप-वर्षस्यापि एतत् प्रथमदिनम् । एतस्मात् दिनात् वर्षान्तपर्यन्तं ३६४ दिनानि भवन्ति । एतत् दिनं क्रिस्त-जनानां नवीनवर्षत्वेन परिगण्यते ।

मुख्यघटनाः

जन्म

मृत्युः

  • १९४० - पानुगन्ती लक्ष्मिनरसिंहा राव (Panuganti Lakshminarasimha Rao), लेखकः, निबन्धकारः (ज. १८६५)

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

१ जनवरी मुख्यघटनाः१ जनवरी जन्म१ जनवरी मृत्युः१ जनवरी पर्व, उत्सवाः च१ जनवरी बाह्यानुबन्धाः१ जनवरी

🔥 Trending searches on Wiki संस्कृतम्:

वाल्मीकिःजून २४कालिदासस्य उपमाप्रसक्तिःइतिहासःश्रीधर भास्कर वर्णेकरजावाश्रीहर्षःनलःक्षमा रावनारिकेलम्बुधवासरःबेलं गुहाडोमोनिकन रिपब्लिकनवम्बर १६२६ जुलाईनव रसाःअमिताभ बच्चनकठोपनिषत्गजःमातासंस्कृतवर्णमालाअगस्त १५ज्ञानम्प्रकरणग्रन्थाः (द्वैतदर्शनम्)कालिदासःआग्नेयजम्बुद्वीपःआङ्ग्लभाषास्वास्थ्यम्वैराग्यशतकम्१५३८जून १०अर्थशास्त्रम् (ग्रन्थः)व्यवसायःसुबन्धुःअनुसन्धानस्य प्रकाराःचङ्गेझ खानशिखरिणीछन्दःअण्टार्क्टिकाजनकःशेख् हसीनासमासःसन्धिप्रकरणम्भारतीयसंस्कृतिःप्रकरणम् (रूपकम्)भारतीयदार्शनिकाःचिन्ताशिवराज सिंह चौहानव्याकरणम्समय रैनादेवनागरीअद्वैतवेदान्तः१३०४त्वमेव माता च पिता त्वमेव इतिहल्द्वानीविश्वामित्रःसंस्कृतम्कजाखस्थानम्अर्जुनविषादयोगः१४४७खानिजःरास्यासऊदी अरबदेवभक्तिःसर्वपल्ली राधाकृष्णन्निरुक्तम्आस्ट्रियाकोमोवसुदेवः१६ अगस्त🡆 More