१८७६

१८७६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

    अस्मिन् वर्षे फेब्रवरिमासस्य २२ तमे दिनाङ्के "बेल्टिमोर् मेरिल्याण्ड्" इति प्रदेशे "जान् हाप्किन्स् विश्वविद्यालयः" आरब्धः ।
    अस्मिन् वर्षे मार्च्-मासस्य ७ दिनाङ्के अलेक्साण्डर् ग्रहांबेल् इत्यस्मै "दूरवाण्याः" आविष्कारार्थं स्वाम्याधिकारः दत्तः ।
    अस्मिन् वर्षे मार्च्-मासस्य १० दिनाङ्के सः अलेक्साण्डर् ग्रहांबेल् प्रथमवारं दूरवाण्या आह्वानम् अकरोत् ।

एप्रिल्-जून्

    अस्मिन् वर्षे मेमासस्य १ दिनाङ्के राज्ञी विक्टोरिया "भारतस्य राज्ञी" इति पदवीं प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे "भारतीय-विज्ञान-काङ्ग्रेस्" इत्येतस्य आरम्भः अभवत् ।
    अस्मिन् वर्षे जर्मनीदेशीयः कोशिकाविज्ञानी एडोर्ड् स्ट्रास्बर्गर् नामकः "कोशविभजनं" विवृणोत् । नूतनाः कोशाः पुरातनानां कोशाणां विभजनेन जायन्ते इत्यपि विवृणोत् ।
    अस्मिन् वर्षे कूर्दनकलायाः राष्ट्रियप्रतियोगितायां १७ फीट ४अ इंचमितं तथा १८८८ तमेशवीयवत्सरे २३ फीट ३ इञ्चमितं प्रलम्बकूर्दनं विधाय एम् डब्यू फोर्ड् नामकः विश्वकीर्तिं सम्पादितवान् ।

जन्मानि

जनवरी-मार्च्

    अस्मिन् वर्षे जनवरिमासस्य २३ तमे दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः जर्मनीदेशीयः रसायनशास्त्रज्ञः ओट्टो डैयल्स् नामकः जन्म प्राप्नोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे डिसेम्बर्-मासस्य २५ तमे दिनाङ्के पाकिस्तानस्य प्रथमः प्रधानमन्त्री महम्मद् आलि जिन्ना जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८७६ घटनाः१८७६ अज्ञाततिथीनां घटनाः१८७६ जन्मानि१८७६ निधनानि१८७६ बाह्य-सूत्राणि१८७६ सम्बद्धाः लेखाः१८७६अधिवर्षम्ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

मलेशियासरस्वती देवीबराक् ओबामा२०१०बुधवासरःसिद्धराज जयसिंहमीमांसादर्शनम्विष्णुशर्माशृङ्गाररसःअग्निपुराणम्कर्णाटकसङ्गीतम्अपि चेदसि पापेभ्यः...२०१५१४७८कैटरीना कैफ२७ अक्तूबरदेवनागरीकिष्किन्धाकाण्डम्वास्तुविद्याजिनीवाचितकारा विश्वविद्यालयपुराणम्शनिःगद्यकाव्यम्१५७४१५०७माधवीसंस्कृतम्समय रैनाभारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामःप्वलसाडमण्डलम्६८९अयोध्याकाण्डम्तर्कसङ्ग्रहःउदयनाचार्यःअब्राहम लिन्कनकुन्तकःगौतमबुद्धःविश्ववाराजावाइङ्ग्लेण्ड्यज्ञःनक्षत्रम्भाषाविज्ञानम्काव्यविभागाःअक्षिसंस्कृतभारतीअगस्त २४अर्थशास्त्रम् (शास्त्रम्)तपस्विभ्योऽधिको योगी...सङ्कल्पप्रभवान्कामान्...१२१३सुनामीजनवरी १८शिक्षाशास्त्रस्य इतिहासःक्लव्डी ईदर्लीरूप्यकम्विष्णुःसितम्बर १७ज्योतिषम्इन्द्रियाणां हि चरतां...मुङ्गारु मळे (चलच्चित्रम्)यदा यदा हि धर्मस्य...वेदःजिह्वासार्वभौमडे माय्नेसूरा अल-इखलास🡆 More