वन्दे मातरम्

गीतमिदं बङ्किमचन्द्र चटर्जी महोदयेन रचितम् । १८७० तमे वर्षे ब्रीटिशजनाः गाड सेव द क्वीन गीतम् सर्वैः गातव्यम् इति नियमं कृतवन्तः । आङ्ग्लजनैः कृतस्य एतस्य आदेशस्य कारणातः बङ्किमचन्द्रस्य मनसि महान् रोषः उत्पन्नः । सः तस्मिन् काले ब्रिटिशसर्वकारे कार्यरतः आसीत् । प्रायः रोषस्य कारणतः सः वन्दे मातरम् गीतस्य रचनां गाड सेव द क्वीन गीतस्य विकल्परूपेण १८७६ तमे वर्षे कृतवान् ।

वन्दे मातरम्
बङ्किमचन्द्र चटर्जी
भारतम् भारतस्य राष्ट्रियद्योतकानि
ध्वजः त्रिरङ्गः
चिह्नम् सिंहचतुर्मुखम्
पञ्चाङ्गम् शकपञ्चाङ्गम्
राष्ट्रगानम् जन गण मन
राष्ट्रगीतम् वन्दे मातरम्
पुष्पम् कमलम्
फलम् आम्रम्
नदी गङ्गा
वृक्षः वटवृक्षः
पशुः व्याघ्रः
जलचरप्राणी गङ्गानद्याः डोल्फिन्
कविः रवीन्द्रनाथ ठाकुर
बङ्किमचन्द्र चट्टोपाध्याय
पक्षी मयूरः
नाणकचिह्नम् वन्दे मातरम् रूप्यकम्
वन्दे मातरम्

प्रारम्भे एतस्मिन् गीते पङ्क्तिद्वयम् आसीत्, तत् अपि संस्कृते एव । १८८२ तमे वर्षे यदा सः आनन्दमठः नाम्ना वङ्गभाषया कादम्बरीं लिखितवान्, तदा वन्दे मातरम्-गीतस्य अपि विस्तारं कृत्वा योजितवान् । विस्तारावसरे अस्मिन् वङ्गशब्दाः अपि योजिताः अभवन् । आनन्दमठे क्रूरैः मुस्लिमराजैः संन्यासिनां विरोधः यः प्रदर्शितः तस्य कथा अस्ति । एतस्यां कादम्बर्यां संन्यासिनः वन्दे मातरं गीत्वा उत्साहं प्राप्य युद्धं कृतवन्तः ।

गीतम्

वन्दे मातरम् सुजलां सुफलां मलयजशीतलाम्

सस्य श्यामलां मातरं . शुभ्र ज्योत्स्ना पुलकित यामिनीम्

फुल्ल कुसुमित द्रुमदलशोभिनीम्, सुहासिनीं सुमधुर भाषिणीम् . सुखदां वरदां मातरम् .. वन्दे मातरम्

सप्त कोटि कण्ठ कलकल निनाद कराले निसप्त कोटि भुजैर्ध्रुत खरकरवाले

के बोले मा तुमी अबले बहुबल धारिणीं नमामि तारिणीम् रिपुदलवारिणीं मातरम् .. वन्दे मातरम्

तुमि विद्या तुमि धर्म,तुमि हृदि तुमि मर्म त्वं हि प्राणाः शरीरे

बाहुते तुमि मा शक्ति, हृदये तुमि मा भक्ति, तोमारै प्रतिमा गडि मंदिरे मंदिरे .. वन्दे मातरम्

त्वं हि दुर्गा दशप्रहरणधारिणी कमला कमलदल विहारिणी

वाणी विद्यादायिनी,नमामि त्वाम् नमामि कमलां अमलां अतुलाम् सुजलां सुफलां मातरम् .. वन्दे मातरम्

श्यामलां सरलां सुस्मितां भूषिताम् धरणीं भरणीं मातरम् .. वन्दे मातरम्

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

५११पी एच् पीMain pageताजमहलफरवरी १बलोचजनाःचार्ल्स् डार्विन्सूत्रम्मल्लिकार्जुनःमुण्डकोपनिषत्ऋषभदेवःजातीप्राकृतिकी आपद्मीमांसादर्शनम्जून २३बैतूलकौसल्या१४०६नृपतुङ्गपर्वतःकुतस्त्वा कश्मलमिदं...रसगङ्गाधरःऋग्वेदःवोल्फगांग आमाडेउस मोझार्टकबड्डिक्रीडाधर्मसारःTally.ERP 9 ( टॅली )मुख्यपृष्ठम्तमिळभाषाश्रुतिःअद्वेष्टा सर्वभूतानां...सर्वपल्ली राधाकृष्णन्पाण्डीचेरीनगरम्सम्भाजीयूरोपखण्डःबसवजयन्तीऋणम्बेल्जियम्काव्यप्रकाशःसुवर्णम्द्वितीयविश्वयुद्धम्मई १०जापानी भाषागाण्डीवं स्रंसते हस्तात्...मैत्रेयीयुद्धम्वैशेषिकदर्शनम्जुलाईजीन् ब्याप्टिस्ट् लामार्क्यूनानीभाषाप्राणायामः२ दिसम्बरया निशा सर्वभूतानां...शाकानिधातुविमर्शःठाकुर परिवारवेदाविनाशिनं नित्यं...जुलाई १०महाभाष्यम्ईहामृगः (रूपकम्)विकिःलातूरसमासःभट्टनारायणःसत्त्वात्सञ्जायते ज्ञानं...५२ शक्तिपीठानिस्महात्मा गान्धीविनायोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)धर्मसूत्रम्पेट्रिक एम एस ब्लाकेटबाणभट्टः🡆 More