सिंहपुरम्

सिंहपुर आग्नेयएशियाखण्डे सिन्‍धुमहासागरे तटस्थ देशोऽस्‍ति ।

सिंहपुरम्
सिंहपुरम्

व्युत्पत्ति

सिङ्गापुरस्य संस्कृतभाषायां प्राचीननाम सिंहपुरम् अस्ति।।

बाह्यशृङ्खला

Tags:

एशिया

🔥 Trending searches on Wiki संस्कृतम्:

अक्षि१८६९अलङ्काराःटोपेका२१ जुलाईराधासूरा अल-इखलासउद्धरेदात्मनात्मानं...लेलिह्यसे ग्रसमानः...योगःउपसर्गःअङ्गुली२२ दिसम्बरईरानव उ चिदम्बरम् पिळ्ळैसमन्वितसार्वत्रिकसमयःनवरात्रम्आश्लेषानीलःमनः१९०७८२५जर्मनभाषासङ्गीतम्रघुवंशम्जुलाईमीमांसादर्शनम्जनवरी १८प्रशान्तमनसं ह्येनं...स्वप्नवासवदत्तम्शृङ्गाररसःदक्षिण अमेरिकाजून ९त्2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चह्री१७८८२०११डि देवराज अरसु१२ जुलाईविनायक दामोदर सावरकरपाणिनिःअन्तर्जालम्१८२६रसगङ्गाधरःअपादानकारकम्सिन्धुसंस्कृतिःमहाभाष्यम्२१ फरवरीअस्माकं तु विशिष्टा ये...हिन्द-यूरोपीयभाषाःवाङ्मे मनसि प्रतिष्ठिताविश्वनाथः (आलङ्कारिकः)हितोपदेशःलिबियाअष्टाङ्गयोगःरत्नावलीइष्टान्भोगान् हि वो देवा...स्२०१०पाणिनीया शिक्षा२११विश्ववारारवीना टंडन१७५८🡆 More