वितस्ता

वितस्ता (कश्मीरी: व्येत्, हिन्दी: झेलम्, पञ्जाबी: ਜੇਹਲਮ (गुरुमुखी), उर्दू: دریاۓ جہلم (शाह्मुखी) यवनभाषा:hydaspes) सप्तसिन्धोः एका नदी। पञ्जाबप्रदेशस्य वरिष्टा पश्चिमतमा नदी। सा ऋग्वेदे अपि प्रोक्ता। यवना: तां हैडस्पेस् इति अकथयन्। हैडस्पेस् टैटन् देवेषु अन्यतम: इति ते अमन्यन्त। ३३२ तमे वर्षे अलक्सान्द्रपर्वतकौ अपि अस्याः तीरे एव अयोद्ध्येताम्। बुखेफलनामकस्य अश्वस्य स्मरणार्थम् अलेक्सान्द्रः वितस्तायाः तीरे अलेक्सान्द्रिया बुखेफला नाम पुरीम् स्थापितवान्। वितस्ता कश्मीरे जलाकरात् उद्भूय शुतुद्रीम् संयाति।

वितस्ता
वितस्ता नदी ग्रीष्मऋतौ

अन्यानि दर्शनीयानि पृष्टानि

  • शुतुद्रीयुद्धम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

२२ मार्चसोडियमशर्मण्यदेशःमाण्डूक्योपनिषत्अन्नप्राशनसंस्कारःताजिकिस्थानम्केरळराज्यम्हिन्द-यूरोपीयभाषाःशान्तिपर्वततः स विस्मयां - 11.14धर्मक्षेत्रे कुरुक्षेत्रे...सुभद्रा कुमारी चौहानयूरोपखण्डःबृहत्कथाजहाङ्गीरअर्धचालकाः उत्पादनम्वटवृक्षःदशरथःब्रह्मपुराणम्गोवाराज्यम्बेलीजपुराणम्भारतेश्वरः पृथ्वीराजः६ फरवरीलोहयुगम्केडमियम्कोरियालिभाषामेनसिरियावासांसि जीर्णानि यथा विहाय...कदलीफलम्भासःशर्कराआश्रमव्यवस्थाएलाउत्तमः पुरुषस्त्वन्यः...शृङ्गाररसःमाओ त्से-तुंगस्त्रीजार्ज बैरनबिलियर्ड्स्-क्रीडामोहम्मद रफीरघुवर दाससुकर्णोजम्बुद्वीपःविष्णुपुराणम्ईरानकलियुगम्चिशिनौसावित्रीबाई फुलेलाट्वियाबिभीतकीवृक्षःहितोपदेशःआफ्रिकाखण्डःए पि जे अब्दुल् कलाम्अनुबन्धचतुष्टयम्क्रैस्तमतम्वैटिकनबेल्जियम्जयपुरम्७१२न्यायदर्शनम्पञ्चतन्त्रम्तुर्कमेनिस्थानम्कार्बोन१३८५विश्वनाथः (आलङ्कारिकः)माइक्रोसाफ्ट्आदिशङ्कराचार्यः२ अगस्तवायु परिवहन८ अगस्त🡆 More