अर्धचालकाः उत्पादनम्

जटिल इलेक्ट्रॉनिक उपकरणानां विश्व-प्रयुक्त सेमीकंडक्टरानाम (अर्थात चिप) निर्माण प्रक्रियायस्य एव अर्धचालक उत्पादन वा निर्माण वदन्ते । अस्यार्थ मुख्यतः एकः अर्धचालक ‍(यथा सिलिकन‌)  उपरे अस्य  ऑक्साईड यौगिकस्य अत्यल्प त्वक् उत्पादनस्य क्रिया मुख्य अस्ति । सिलिकनस्य यः रूप यो सर्वाधिक प्रयुक्ताः, अया wafer अर्थात जरायु (झिल्ली) वर्तन्ते । अय जरा अद्यः ५० नैनोमीटर अपि न्यूनतर सन्ति - अर्थात एकः परमाणु-वेषु अल्पअधिक ।

अथ निर्माण प्रक्रिया अति कठिन वा अति सूक्ष्माः । अस्य कारणे भारत वर्षे अस्य उत्पादन शून्यसम अस्ति । 

Silicon chip 3d

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

भरतः (नाट्यशास्त्रप्रणेता)हीरोफिलस्आस्ट्रियाचीनदेशःवेदव्यासःनैषधीयचरितम्कालमेघःउल्लेखालङ्कारःगङ्गानदीएलाभारतीयभूसेनावेदभाष्यकाराःप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)रेडियो१७२०लखनौमैथुनम्रने देकार्तसूत्रलक्षणम्मधुकर्कटीफलम्वैदिकसाहित्यम्मध्यमव्यायोगःपञ्चमहायज्ञाः६२पारदःजिबूटीनामकरणसंस्कारःसेनापतिःभट्टनारायणःदमण दीव चउदित नारायणलेसोथोरासायनिक संयोगःजेक् रिपब्लिक्जहाङ्गीर२६ मईनवदेहलीधर्मशास्त्रप्रविभागःअभिज्ञानशाकुन्तलम्मार्टिन लूथरअस्माकं तु विशिष्टा ये...कथासाहित्यम्जार्ज बैरनकुवैतविष्णुःवायु परिवहन९ दिसम्बररजनीकान्तःसङ्गीतम्ब्राह्मणम्हिन्द-ईरानीयभाषाःतेलङ्गाणाराज्यम्शान्तिपर्व१२०४पुर्तगालीभाषासंस्काराःपतञ्जलिः२६६रवीन्द्रनाथ ठाकुरलाट्वियालायबीरियाभवभूतिःशुनकःकाव्यम्चक्रम् (योगशास्त्रम्)🡆 More